Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 129

Parikuppa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'ime bhikkhave āpāyikā nerayikā parikuppā atekicchā.|| ||

Katame pañca?|| ||

Mātā jivitā voropitā hoti,||
pitā jivitā voropito hoti,||
arahaṃ jivitā voropito hoti,||
Tathāgatassa duṭṭhena cittena lohitaṃ uppaditaṃ hoti,||
saṅgho bhinno hoti.|| ||

Ime kho bhikkhave pañca āpāyikā nerayikā parikuppā atekicchā ti.|| ||


Contact:
E-mail
Copyright Statement