Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 130

Sampadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'imāni bhikkhave vyasanāni.|| ||

Katamāni pañca?|| ||

Ñāti-vyasanaṃ,||
bhoga-vyasanaṃ,||
roga-vyasanaṃ,||
sīla-vyasanaṃ,||
diṭṭhi-vyasanaṃ.|| ||

Na bhikkhave sattā ñāti-vyasana-hetu vā||
bhoga-vyasana-hetu vā||
roga-vyasana-hetu vā||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Sīla-vyasana-hetu vā bhikkhave sattā||
diṭṭhi-vyasana-hetu vā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Imāni kho bhikkhave pañca vyasanāni.|| ||

 

§

 

Pañc'imā bhikkhave sampadā.|| ||

Katamā pañca?|| ||

Ñāti-sampadā,||
bhoga-sampadā,||
ārogya-sampadā,||
sīla-sampadā,||
diṭṭhi-sampadā.|| ||

Na bhikkhave sattā ñāti-sampadā-hetu vā bhoga-sampadā-hetu vā ārogya-sampadā-hetu vā kāyassa bhedā param maraṇā sugatīṃ saggaṃ lokaṃ uppajjanti.|| ||

Sīla-sampadā-hetu vā bhikkhave sattā||
diṭṭhi-sampadā hetu vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Imā kho bhikkhave pañca sampadāti.|| ||

Gilāna Vagga Tatiyo


Contact:
E-mail
Copyright Statement