Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo

Sutta 142

Ārabhati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[165]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañc'ime bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame pañca?|| ||

3. Idha, bhikkhave, ekacco puggalo ārabhati ca vippaṭisāri ca hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

4. Idha pana bhikkhave ekacco puggalo ārabhati,||
na vippaṭisāri hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisso nirujjhanti.|| ||

5. Idha pana bhikkhave ekacco puggalo nārabhati,||
[166] vippaṭisāri hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisso nirujjhanti.|| ||

6. Idha pana bhikkhaveva ekacco puggalo nārabhati,||
vippaṭisāri hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa to uppannā pāpakā akusalā dhammā aparisso nirujajhanti.|| ||

7. Idha pana bhikkhave ekacco puggalo nārabhati,||
vippaṭisāri hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisso nirujjhanti.|| ||

 

§

 

Tatra, bhikkhave, yvāyaṃ puggalo ārabhati ca,||
vippaṭisāri ca hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,||
so evam assa vacaniyo:|| ||

'Āyasmato kho ārambhajā āsavā saṃvijjanti;||
vippaṭi-sārajā āsavā pavaḍḍhanti;||
sādhu vatāyasmā ārambhajā āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññaṃ ca bhāvetu;||
evam āyasmā amunā pañcamena puggalena samasamo bhavissatī' ti.|| ||

Tatra, bhikkhave, yvāyaṃ puggalo ārabhati,||
na vippaṭisāri hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,||
so evam assa vacaniyo:|| ||

'Āyasmato kho ārambhajā āsavā saṃvijjanti;||
vippaṭi-sārajā āsavā nappavaḍḍhanti;||
sādhu vatāyasmā ārambhajā āsave pahāya cittaṃ ca bhāvetu;||
evam āyasmā amunā pañcamena puggalena samasamo bhavissatī' ti.|| ||

Tatra, bhikkhave, yvāyaṃ puggalo nārabhati,||
na vippaṭisāri hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evam assa vacaniyo:|| ||

[167] 'Āyasmato kho ārambhajā āsavā na saṃvijjanti.|| ||

Vippaṭisārajā āsavā pavaḍḍhanti.|| ||

Sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññaṃ ca bhāvetu;||
evam āyasmā amunā pañcamena puggalena samasamo bhavissatī' ti.|| ||

Tatra, bhikkhave, yvāyaṃ puggalo nārabhati,||
na vipipaṭisāri hoti,||
taṃ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti,||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evam assa vacaniyo:|| ||

'Āyasmato kho ārambhajā āsavā na saṃvijjanti.|| ||

Vippaṭisārajā āsavā nappaḍḍhanti.|| ||

Sādhu vatāyasmā cittaṃ paññaṃ ca bhāvetu;||
evam āyasmā amunā pañcamena puggalena samasamo bhavissatī' ti.|| ||

Iti kho bhikkhave ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā||
evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantī" ti.|| ||


Contact:
E-mail
Copyright Statement