Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo

Sutta 144

Tikaṇḍakī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sākete viharati Tikaṇḍakīvane.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sādhu bhikkhave bhikkhu kālena kālaṃ||
a-p-paṭikkūle paṭi-k-kūla-saññī vihareyya.|| ||

Sādhu bhikkhave bhikkhu kālena kālaṃ||
paṭikkūle a-p-paṭi-k-kūla-saññī vihareyya.|| ||

Sādhu bhikkhave bhikkhu kālena kālaṃ||
a-p-paṭikkūle ca||
paṭikkūle ca||
paṭi-k-kūla-saññī vihareyya.|| ||

Sādhu bhikkhave bhikkhu kālena kālaṃ||
paṭikkūle ca||
a-p-paṭikkūle ca||
a-p-paṭi-k-kūla-saññī vihareyya.|| ||

Sādhu bhikkhave bhikkhu kālena kālaṃ||
a-p-paṭikkūlraṃ ca||
paṭikkūlaṃ ca||
tadubhayaṃ abhini-vajchetvā upekkhako vihareyya sato sampajāno.|| ||

 

§

 

3. Kathañ ca bhikkhave bhikkhu attha-vasaṃ paṭicca a-p-paṭikkūle paṭi-k-kūla-saññī vihareyya?|| ||

"Mā me rajanīyesu dhammesu rāgo udapādī" ti.|| ||

Idaṃ kho bhikkhave bhikkhu attha-vasaṃ paṭicca a-p-paṭikkūle paṭi-k-kūla-saññī vihareyya.|| ||

4. Kathañ bhikkhave bhikkhu attha-vasaṃ paṭicca paṭikkūle a-p-paṭi-k-kūla-saññī vihareyya?|| ||

"Mā me dosanīyesu dhammesu doso udapādī" ti.|| ||

Idaṃ kho bhikkhave bhikkhu attha-vasaṃ paṭicca paṭikkūle a-p-paṭi-k-kūla-saññī vihareyya.|| ||

5. Kathañ bhikkhave bhikkhu [170] attha-vasaṃ paṭicca||
a-p-paṭikkūle ca||
paṭikkūle ca||
paṭi-k-kūla-saññī vihareyya?|| ||

"Mā me rajanīyesu dhammesu rāgo udapādī" ti.|| ||

"Mā me dosaniyesu dhammesu doso udapādī" ti.|| ||

Idaṃ kho bhikkhave, bhikkhu attha-vasaṃ paṭicca||
a-p-paṭikkūle ca||
paṭikkūle ca||
paṭi-k-kūla-saññī vihareyya.|| ||

6. Kathañ bhikkhave bhikkhu attha-vasaṃ paṭicca||
paṭikkūle ca||
a-p-paṭikkūle ca||
a-p-paṭi-k-kūla-saññī vihareyya?|| ||

"Mā me dosanīyesu dhammesu doso udapādī.|| ||

Mā me rajaniyesu dhammesu rāgo udapādī" ti.|| ||

Idaṃ kho bhikkhave, bhikkhu attha-vasaṃ paṭicca||
paṭikkūle ca||
a-p-paṭikkūle ca||
a-p-paṭi-k-kūla-saññī vihareyya.|| ||

7. Kathañ bhikkhave bhikkhu attha-vasaṃ paṭicca||
a-p-paṭikkūlaṃ ca||
paṭikkūlaṃ ca||
tadubhayaṃ abhini-vajchetvā upekkhako vihareyya sato sampajāno?|| ||

"Mā me kvacini katthaci kiñ cana rajanīyesu dhammesu rāgo udapādi,||
mā me kvacini katthaci kiñ cana dosanīyesu dhammesu doso udapādi,||
mā me kvacini katthaci kiñ cana mohanīyesu dhammesu moho udapādī" ti.|| ||

Idaṃ kho bhikkhave bhikkhu attha-vasaṃ paṭicca||
a-p-paṭikkūlaṃ ca||
paṭikkūlraṃ ca||
tadubhayaṃ abhini-vajchetvā upakkhako vihareyya sato sampajāno' ti.|| ||


Contact:
E-mail
Copyright Statement