Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo

Sutta 145

Niraya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[170]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu mcchācāri hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

[171] Pañcahi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||


Contact:
E-mail
Copyright Statement