Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 152

Dutiya Sammatta-Niyāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi pañcahi?|| ||

Kathaṃ paribhoti,||
kathikaṃ paribhoti,||
attāṇaṃ paribhoti,||
duppañño hoti jaḷo eḷa-mūgo||
anaññāte aññātamānī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇantopi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgato suṇanto Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi pañcahi?|| ||

Na kathaṃ paribhoti,||
na kathikaṃ paribhoti,||
na attāṇaṃ paribhoti,||
paññavā hoti ajaḷo aneḷa-mūgo,||
na anaññāte aññātamāni hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto Sad'Dhammaṃ bhabbo niyamaṃ okkamituṃ kusalesu dhammesu sammattan ti.|| ||


Contact:
E-mail
Copyright Statement