Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 156

Tatiya Sad'Dhamma-Sammosa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'ime bhikkhave, dhammā Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi pada-vyañ janehi.|| ||

Dunnikkhittassa bhikkhave pada-vyañ janassa attho pi dunnayo hoti.|| ||

Ayaṃ bhikkhave, paṭhamo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

3. Puna ca paraṃ bhikkhave, bhikkhu dubbacā honti do-vacassa-karaṇehi dhammehi samannāgatā,||
akkhamā appada-k-khiṇaggāhino anusāsaniṃ.|| ||

Ayaṃ bhikkhave, dutiyo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

[179] Puna ca paraṃ bhikkhave, ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā, te na sakkaccaṃ suttantaṃ paraṃ vācenti.|| ||

Tesaṃ accayena chinna-mūlako suttanto hoti appaṭi-saraṇo.|| ||

Ayaṃ bhikkhave, tatiyo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, therā bhikkhu bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||

Na viriyaṃ ārabhanti appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṃ pacchimā janatā diṭṭh'ānugatiṃ āpajjati.|| ||

Sā pi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke ninakkhittadhurā.|| ||

Na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Ayaṃ bhikkhave, catuttho dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, saṅgho bhinno hoti.|| ||

Saṅghe kho pana bhikkhave.|| ||

Bhinne añña-maññaṃ akkosā ca honti, añña-maññaṃ paribhāsā ca honti, añña-maññaṃ parikkhepā ca honti, añña-maññaṃ pariccajanā ca honti.|| ||

Tattha appattassa c'eva nap-pasīdanti, passannānaṃ ca eka-c-cānaṃ aññathattaṃ hoti.|| ||

Ayaṃ bhikkhave pañcamo dhammo Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭati.|| ||

Ime kho bhikkhave, pañca dhammā Sad'Dhammassa sammosāya antara-dhānya saṃvaṭṭanti.|| ||

 

§

 

Pañc'ime bhikkhave dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu suggahitaṃ suttantaṃ pariyāpuṇnti sunikkhittehi pada-vyañ janehi.|| ||

Sunikkhittassa bhikkhave pada-vyañ janassa atthopi sunayo hoti.|| ||

Ayaṃ bhikkhave paṭhamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

[180] Puna ca paraṃ bhikkhave, bhikkhu subbacā honti sovacassa-karaṇehi dhammehi samannāgatā.|| ||

Khamā pada-k-khiṇaggāhino anusāsaniṃ.|| ||

Ayaṃ bhikkhave dutiyo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, ye te bhikkhu bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā, te sakkaccaṃ paraṃ vācenti.|| ||

Tesaṃ accayena na chinna-mūlako suttanto hoti sappaṭi-saraṇo.|| ||

Ayaṃ bhikkhave, tatiyo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, therā bhikkhu na bahukālikā honti na sāthalikā okkamane nikkhitta-dhurā paviveke pubbaṅgamā.|| ||

Viriyaṃ ārabhanti appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṃ pacchimā janatā diṭṭh'ānugatiṃ āpajjati.|| ||

Sā pi hoti na bāhulikā na sāthalikā okkamane nikkhitta-dhurā paviveke pubbaṅgamā.|| ||

Viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Ayaṃ bhikkhave, catuttho dhammo Sad'Dhammassaṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave, saṅgho bhinno samaggo sammodamāno avivadamāno ekuddeso phāsuṃ viharati.|| ||

Saṅghe kho pana bhikkhave, samagge na c'eva añña-maññaṃ akkosā honti.|| ||

Na ca añña-maññaṃ paribhāsā honti.|| ||

Na ca añña-maññaṃ parikkhepā honti.|| ||

Na ca añña-maññaṃ pariccajanā honti.|| ||

Tattha appa-sannā c'eva pasīdanti.|| ||

Passannānaṃ ca bhiyyo-bhāvo hoti.|| ||

Ayaṃ bhikkhave, pañcamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

Ime kho bhikkhave, pañca dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭantī" ti.|| ||


Contact:
E-mail
Copyright Statement