Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 160

Duppaṭi-Vinodaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[184]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'ime bhikkhave uppantā duppaṭi-vinodayā.|| ||

Katame pañca?|| ||

[185] Uppanno rāgo duppaṭi-vinodayo.|| ||

Uppanno doso duppaṭi-vinodayo.|| ||

Uppanno moho duppaṭi-vinodayo.|| ||

Uppannaṃ paṭibhāṇaṃ duppaṭi-vinodayaṃ.|| ||

Uppannaṃ gamika-cittaṃ duppaṭi-vinodayaṃ.|| ||

Ime kho bhikkhave pañca uppannā duppaṭi-vinodayā" ti.|| ||

Sad'Dhamma Vaggo Paṭhamo


Contact:
E-mail
Copyright Statement