Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 165

Pañha-Pucchā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[191]

[1][pts][than] Sāvatthi nidānaṃ|| ||

Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

'Āvuso bhikkhavo' ti.|| ||

'Āvuso' ti.|| ||

Kho te bhikkhū āyasamato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

Yo hi koci āvuso,||
paraṃ pañhaṃ pucchati.|| ||

Sabbo so pañcahi ṭhānehi,||
etesaṃ vā aññatarena.|| ||

Katamehi pañcahi?|| ||

Mandattā momūhattā paraṃ pañhaṃ pucchati.|| ||

Pāpiccho icchāpakato paraṃ pañhaṃ pucchati.|| ||

Paribhavaṃ [192] paraṃ pañhaṃ pucchati.|| ||

Aññātu-kāmo paraṃ pañhaṃ pucchati.|| ||

Atha vā pan'evaṃ-citto paraṃ pañhaṃ pucchati:|| ||

"Sace me pañhaṃ puṭṭho samma-d-eva vyākarissati,||
icc'etaṃ kusalaṃ,||
no ce me pañhaṃ puṭṭho samma-d-eva vyākarissati,||
ahamassa samma-d-eva vyākarissāmī" ti.|| ||

Yo hi koci āvuso,||
paraṃ pañhaṃ pucchati.|| ||

Sabbo so imehi pañcahi ṭhānehi,||
etesaṃ vā aññatarena.|| ||

 

§

 

Ahaṃ kho pan'āvuso,||
evaṃ citto paraṃ pañhaṃ pucchāmi:|| ||

"Sace me pañhaṃ puṭṭho samma-d-eva vyākarissati,||
icc'etaṃ kusalaṃ.|| ||

No ce me pañhaṃ puṭṭho samma-d-eva vyākarissati,||
ahamassa samma-d-eva vyākarissāmī" ti.|| ||


Contact:
E-mail
Copyright Statement