Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 166

Nirodha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[192]

[1][pts] Sāvatthi nidānaṃ|| ||

Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti.|| ||

Kho te bhikkhū āyasamato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānaṃ,||
no ce diṭṭhe'va dhamme aññaṃ ārādheyya,||
ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānan" ti.|| ||

Evaṃ vutte āyasmā Udāyī āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Aṭṭhānaṃ kho etaṃ āvuso, Sāriputta, anavakāso||
yaṃ so bhikkhu ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaṃ ṭhānan" ti.|| ||

Dutiyam pi kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānaṃ,||
no ce diṭṭhe'va dhamme aññaṃ ārādheyya,||
ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānan" ti.|| ||

Evaṃ vutte āyasmā Udāyī āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Aṭṭhānaṃ kho etaṃ āvuso, Sāriputta, anavakāso||
yaṃ so bhikkhu ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaṃ ṭhānan" ti.|| ||

Tatiyam pi kho [193] āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānaṃ,||
no ce diṭṭhe'va dhamme aññaṃ ārādheyya,||
ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānan" ti.|| ||

Evaṃ vutte āyasmā Udāyī āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Aṭṭhānaṃ kho etaṃ āvuso, Sāriputta, anavakāso||
yaṃ so bhikkhu ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaṃ ṭhānan" ti.|| ||

 

§

 

Atha kho āyasmato Sāriputtassa etad ahosi:|| ||

Yāva tatiyam pi kho me āyasmā Udāyī paṭikkosati, na ca me koci bhikkhu anumodati.|| ||

Yan nūn-ā-haṃ yena Bhagavā ten'upasaṅkameyyanti.|| ||

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdī.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānaṃ,||
no ce diṭṭhe'va dhamme aññaṃ ārādheyya,||
ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānan" ti.|| ||

Evaṃ vutte āyasmā Udāyī āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Aṭṭhānaṃ kho etaṃ āvuso, Sāriputta, anavakāso||
yaṃ so bhikkhu ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaṃ ṭhānan" ti.|| ||

Dutiyam pi kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānaṃ,||
no ce diṭṭhe'va dhamme aññaṃ ārādheyya,||
ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānan" ti.|| ||

Evaṃ vutte āyasmā Udāyī āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Aṭṭhānaṃ kho etaṃ āvuso, Sāriputta, anavakāso||
yaṃ so bhikkhu ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaṃ ṭhānan" ti.|| ||

Tatiyam pi kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānaṃ,||
no ce diṭṭhe'va dhamme aññaṃ ārādheyya,||
ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaṃ ṭhānan" ti.|| ||

Evaṃ vutte āyasmā Udāyī āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Aṭṭhānaṃ kho etaṃ āvuso, Sāriputta, anavakāso||
yaṃ so bhikkhu ati-k-kamm'eva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno||
saññā-vedayita-nirodhaṃ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaṃ ṭhānan" ti.|| ||

 

§

 

Atha kho ayasmato Sāriputtassa etad ahosi:|| ||

Bhagavato pi kho me sammukhā āyasmā Udāyī yāvatatiyakaṃ paṭikkosati, na ca me koci bhikkhu anumodati.|| ||

Yan nūn-ā-haṃ tuṇhi assanni.|| ||

Atha kho Āyasmā Sāriputto tuṇhi ahosi:|| ||

Atha kho Bhagavā ayasmantaṃ Udāyiṃ āmantesi:|| ||

Kaṃ pana tvaṃ Udāyī, mano-mayaṃ kāyaṃ paccesī" ti?.|| ||

Ye te bhante devā arūpino saññā-mayā' ti.|| ||

Kin nu kho kuyhaṃ Udāyī bālassa avyattassa bhaṇitena?|| ||

Tvaṃ pi nāma bhaṇitabbaṃ maññasī" ti?|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

Atthi nāma Ānanda Theraṃ bhikkhuṃ vihesiyamānaṃ ajjh'upekkhi'ssatha.|| ||

Na hi nāma Ānanda kāruññam pi bhavissati Theramhi bhikkhumhi vihesiyamānamhī" ti?|| ||

Atha kho Bhagavā bhikkhu āmantesi:|| ||

Idha bhikkhave, bhikkhu sīla-sampanno samādhi-sampanno paññā-sampanno saññā-vedayita-nirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atth'etaṃ ṭhānaṃ.|| ||

No ce diṭṭhe'va dhamme aññaṃ ārādheyya, ati-k-kammeva kabaliṅkārāhāra-bhakkhānaṃ devānaṃ saha-vyataṃ aññataraṃ mano-mayaṃ kāyaṃ upapanno saññā-vedayita-nirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atth'etaṃ ṭhānanti.|| ||

Idam avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

 

§

 

[195] Atha kho āyasmā Ānando avirapakkantassa Bhagavato yen'āyasmā upavāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ upavānaṃ etad avoca:|| ||

"Idh'āvuso upavāna, aññe there bhikkhu vihesenti.|| ||

Mayaṃ te na pucchāma.|| ||

Anacchariyaṃ kho pan'etaṃ āvuso upavāna yaṃ Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito etad eva ārabbha udāhareyya.|| ||

Yathā āyasmantaṃ yevettha upavānaṃ paṭibhāseyya. Idān'eva amhākaṃ sārajjaṃ okkantanti.|| ||

"Atha kho Bhagavā sāyaṇha-samayaṃ patisallanā vuṭṭhito yena upaṭṭhānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatena āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ upavānaṃ etad avoca:|| ||

Katīhi nu kho upavāna, dhammehi samannāgato thero bhikkhu sabrahma-cārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyocā ti?|| ||

Pañcahi bhante, dhammehi samannāgato thero bhikkhu sabrahma-cārīnaṃ piyo ca hoti manāpo ca garu ca bhāvaniyo ca.|| ||

Katamehi pañcahi?|| ||

Idha bhante, thero bhikkhu sīlavā hoti, Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara sampanno aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe kalyāṇā||
pariyosāna-kalyāṇā sātthā sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ brahma-cārīyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Catuntaṃ jhanānaṃ ābhiceta-sikānaṃ diṭṭha-dhamme-sukha-vihārānaṃ nikāma-lābhī hoti,||
akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttīṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhante pañcahi dhammehi samannāgato thero bhikkhu sabrahma-cārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.|| ||

[196] Sādhu! Sādhu!||
Upavāna, imehi kho upavāna,||
pañcahi dhammehi samannāgato thero bhikkhu sabrahma-cārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.|| ||

Ime ce Upavāna,||
pañca dhammā Therassa bhikkhuno na saṃvijjeyyuṃ,||
kena naṃ sabrahma-cārī sakkareyyuṃ garu-kareyyuṃ māneyyuṃ pūjeyyuṃ khaṇḍiccena pāliccena valittacatāya?|| ||

Yasmā ca kho Upavāna,||
ime pañca dhammā Therassa bhikkhuno saṃvijjanti,||
tasmā naṃ sabrahma-cārī sakkaronti garu-karonti mānenti pujentī" ti.|| ||


Contact:
E-mail
Copyright Statement