Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 167

Codanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[196]

[1][pts] Sāvatthi nidānaṃ|| ||

Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Codakena āvuso,||
bhikkhunā paraṃ codetu-kāmena pañca dhamme ajjhattaṃ upaṭṭha-petvā paro codetabbo.|| ||

Katame pañca?|| ||

2. Kālena vakkhāmi||
no akālena,||
bhūtena vakkhāmi||
no abhūtena,||
saṇhena vakkhāmi||
no pharusena,||
attha-saṃhitena vakkhāmi||
no anattha-saṃhitena,||
metta-cittena vakkāmi||
no dos'antarena.|| ||

Codakena āvuso, bhikkhunā paraṃ codetu-kāmena ime pañca dhamme ajjhattaṃ upaṭṭha-petvā paro codetabbo.|| ||

 

§

 

3. Idh'āhaṃ āvuso, ekaccaṃ puggalaṃ passāmi akālena codiya-mānaṃ||
no kālena kupitaṃ,||
abhutena codiya-mānaṃ||
no bhutena kupitaṃ,||
pharusena codiya-mānaṃ||
no saṇhena kupitaṃ,||
anattha-saṃhitena codiya-mānaṃ||
no attha-saṃhitena kupitaṃ,||
dos'antarena codiya-mānaṃ||
no metta-cittena kupitaṃ.|| ||

 

§

 

4. Adhamma-cuditassa āvuso, bhikkhuno pañcah'ākārehi avi-p-paṭisāro upadahitabbo:|| ||

'Akālenāyasmā cudito||
no kā- [197] lena,||
alaṃ te avi-p-paṭisārāya,|| ||

abhutenāyasmā cudito||
no bhutena,||
alaṃ te avi-p-paṭisārāya,|| ||

pharusenāyasmā cudito||
no saṇhena,||
alaṃ te avi-p-paṭisārāya.|| ||

anattha-saṃhitenāyasmā cudito||
no attha-saṃhitena,||
alaṃ te avi-p-paṭisārāya.|| ||

dos'antarenāyasmā cudito||
no metta-cittena,||
alaṃ te avi-p-paṭisārāyā' ti.|| ||

Adhamma-cuditassa āvuso,||
bhikkhuno imehi pañcah'ākārehi avi-p-paṭisāro upadahitabbo.|| ||

 

§

 

5. Adhamma-codakassa āvuso,||
bhikkhuno pañcah'ākārehi vippaṭisāro upadahitabbo:|| ||

'Akālena te āvuso cudito||
no kālena,||
alaṃ te vippaṭisārāya.|| ||

abhūtena te āvuso cudito||
no bhūtena,||
alaṃ te vippaṭisārāya.|| ||

pharusena te āvuso cudito||
no saṇhena,||
alaṃ te vippaṭisārāya.|| ||

anattha-saṃhitena te āvuso cudito||
no attha-saṃhitena,||
alaṃ te vippaṭisārāya.|| ||

dos'antarena te āvuso cudito||
no metta-cittena,||
alaṃ te vippaṭisārāyā' ti.|| ||

Adhamma-codakassa āvuso,||
bhikkhuno imehi pañcah'ākārehi vippaṭisāro upadahitabbo.|| ||

Taṃ kissa hetu?|| ||

Yathā na añño pi bhikkhu abhutena codetabbaṃ maññeyyā ti.|| ||

 

§

 

6. Idha panāhaṃ āvuso,||
ekaccaṃ puggalaṃ passāmi kālena codiya-mānaṃ||
no akālena kupitaṃ,||
bhutena codiya-mānaṃ||
no abhutena kupitaṃ,||
saṇhena codiya-mānaṃ||
no pharusena kupitaṃ,||
attha-saṃhitena codiya-mānaṃ||
no anattha-saṃhitena kupitaṃ,||
metta-cittena codiya-mānaṃ||
no dos'antarena kupitaṃ.|| ||

7. Dhamma-cuditassa āvuso,||
bhikkhuno pañcah'ākārehi vippaṭisāro upadahitabbo:|| ||

'Kālenāyasmā cudiko||
no akālena,||
alaṃ te vippaṭisārāya.|| ||

bhutenāyasamā cudito||
no abhūtena,||
alaṃ te vippaṭisārāya.|| ||

saṇhenāyasmā cudito||
no pharusena,||
alaṃ te vippaṭisārāya.|| ||

attha-saṃhitenāyasmā cudito,||
no anattha-saṃhitena,||
alaṃ te vippaṭisārāya.|| ||

metta-cittenāyasmā cudito||
no dos'antarena,||
alaṃ te vippaṭisārāyā' ti.|| ||

[198] Dhamma-cuditassa āvuso,||
bhikkhuno imehi pañcah'ākārehi vippaṭisāro upadahitabbo:|| ||

 

§

 

8. Dhamma-codakassa āvuso,||
bhikkhuno pañcah'ākārehi avi-p-paṭisāro upadahitabbo:|| ||

'Kālena te āvuso, cudito||
no akālena,||
alaṃ te avi-p-paṭisārāya.|| ||

bhutena te āvuso, cudito||
no abhutena,||
alaṃ te avi-p-paṭisārāya.|| ||

Saṇhena te āvuso, cudito||
no pharusena,||
alaṃ te avi-p-paṭisārāya.|| ||

Attha-saṃhitena te āvuso, cudito,||
no anattha-saṃhitena||
alaṃ te avi-p-paṭisārāya.|| ||

Metta-cittena te āvuso, cudito||
no dos'antarena,||
alaṃ te avi-p-paṭisārāyā' ti.|| ||

Dhamma-codakassa āvuso,||
bhikkhuno imehi pañcah'ākārehi avi-p-paṭisāro upadahitabbo.|| ||

Taṃ kissa hetu?|| ||

Yathā añño pi bhikkhu bhutena codetabbaṃ maññeyyā ti.|| ||

 

§

 

9. Cuditena āvuso, puggalena dvīsu dhammesu patiṭṭhātabbaṃ:||
sacce ca||
akuppe ca.|| ||

Maṃ ce pi āvuso, pare codeyyuṃ||
kālena vā akālena vā,||
bhutena vā abhuttena vā,||
saṇhena vā pharusena vā,||
attha-saṃhitena vā anattha-saṃhitena vā,||
metta-cittena vā dos'antarena vā,||
aham pi dvīsu yeva dhammesu patiṭṭhaheyyaṃ:||
sacce ca||
akuppe ca.|| ||

Sace jāneyyaṃ||
'atth'eso mayi dhammo' ti,||
'atthi' ti||
naṃ vadeyyaṃ||
'saṃvijjat'eso mayi dhammo' ti.|| ||

Sace jāneyyaṃ||
'natth'eso mayi dhammo' ti,||
'n'atthi' ti||
naṃ vadeyyaṃ||
'n'eso dhammo mayi saṃvijjatī'" ti.|| ||

10. "Evam pi kho te Sāriputta,||
vucca-mānā atha ca pan'idh'ekacce mogha-purisā na padakkhiṇaṃ gaṇhantī" ti?|| ||

11. "Ye te bhante, puggalā assaddhā jivi-katthā na sad- [199] dhā agārasmā anagāriyaṃ pabba-jitā,||
saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇa-vācā indriyesu agutta-dvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibba-gāravā,||
bāhulikā sāthalikā okkmane pubbaṅgamā paviveke nikkhitta-dhurā kusītā hīna-viriyā muṭṭha-s-satino asampajānā asamāhitā vibhanta-cittā duppaññā eḷa-mūgā,||
te mayā evaṃ vucca-mānā na padakkhiṇaṃ gaṇhanti.|| ||

Ye pana te bhante, kula-puttā saddhā agārasmā anagāriyaṃ pabba-jitā,||
asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇa-vācā indriyesu gutta-dvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibba-gāravā,||
na bāhulikā na sāthalikā okkmane nikkhitta-dhurā paviveke pubbaṅgamā āraddha-viriyā pahit'attā upatthika-satino sampajānā samāhitā ek'agga-cittā paññavanto aneḷa-mūgā,||
te mayā evaṃ vucca-mānā padakkhiṇaṃ gaṇhantī" ti.|| ||

12. "Ye te Sāriputta, puggalā assaddhā jivi-katthā na saddhā agārasmā anagāriyaṃ pabba-jitā,||
saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇa-vācā indriyesu agutta-dvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibba-gāravā,||
bāhulikā sāthalikā okkmane pubbaṅgamā paviveke nikkhitta-dhurā kusītā hīna-viriyā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā duppaññā eḷa-mūgā,||
tiṭṭhantu te.|| ||

Ye pana te Sāriputta, kula-puttā saddhā agārasmā anagāriyaṃ pabba-jitā,||
asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇa-vācā indriyesu gutta-dvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibba-gāravā,||
na bāhulikā na sāthalikā okkmane nikkhitta-dhurā paviveke pubbaṅgamā āraddha-viriyā pahit'attā upatthika-satino sampajānā samāhitā ek'agga-cittā paññavanto aneḷa-mūgā,||
te tvaṃ Sāriputta, [200] vadeyyāsi.|| ||

Ovada Sāriputta, sabrahma-cārī,||
anusāsa Sāriputta, sabrahma-cārī,||
'asad'dhammā vuṭṭhāpetvā Sad'Dhamme patiṭṭhāpessāmi sabrahma-cāri' ti.|| ||

Evaṃ hi te Sāriputta, sikkhitabban" ti.|| ||


Contact:
E-mail
Copyright Statement