Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo

Sutta 174

Vera Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[204]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

2. Pañca gahapati, bhayāni verāni a-p-pahāya du-s-sīlo iti vuccati Nirayaṃ ca uppajjati.|| ||

Katamāni pañca?|| ||

Pāṇ-ā-tipātaṃ,||
adinn'ādānaṃ,||
kāmesu micchā-cāraṃ,||
musā-vādaṃ,||
surā-mera-yamajja-pamā-daṭṭhānaṃ.|| ||

[205] Imāni kho gahapati, pañca bhayāni verāni a-p-pahāya du-s-sīlo iti vuccati Nirayaṃ ca uppajjati.|| ||

3. Pañca gahapati, bhayāni verāni pahāya sīlavā iti vuccati Sugatiṃ ca uppajjati.|| ||

Katamāni pañca?|| ||

Paṇātipātaṃ,||
adinn'ādānaṃ,||
kāmesu micchā-cāraṃ,||
musā-vādaṃ,||
surā-mera-yamajja-pamā-daṭṭhānaṃ.|| ||

Imāni kho gahapati, pañca bhayāni verāni pahāya sīlavā iti vuccati Sugatiṃ ca uppajjatī ti.|| ||

 

§

 

4. Yaṃ gahapati, pāṇ-ā-tipātī pāṇ-ā-tipāta-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pāṇ-ā-tipātā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasvati,||
na samparāyikaṃ bhayaṃ veraṃ pasvati,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pāṇ-ā-tipātā paṭiviratssa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

5. Yaṃ gahapati, adinnadāyī adinn'ādāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Adinn'ādānā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati,||
na samparāyikaṃ bhayaṃ veraṃ pasavati,||
na cetayikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Adinn'ādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

6. Yaṃ gahapati, kāmesu micchā-cārī kāmesu micchā-cāra paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Kāmesu-micchā-cārā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati,||
na samparāyikaṃ bhayaṃ veraṃ pasavati,||
na cetayikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Kāmesu-micchā-cārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

7. Yaṃ gahapati, musā-vādī musā-vāda-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Musā-vādā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati,||
na samparāyikaṃ bhayaṃ veraṃ pasavati,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Musā-vādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

8. Yaṃ gahapati, surā-mera-yamajja-pamā-daṭṭhāyī surā-mera-yamajja-pamā-daṭṭhāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanssaṃ paṭisaṃvedeti.|| ||

Surā-mera-yamajja-pamā-daṭṭhānā paṭivirato n'eva diṭṭha-dhammikaṃ bhayaṃ veraṃ pasavati,||
na samparāyikaṃ bhayaṃ veraṃ pasavati,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hotī" ti.

Yo pāṇam atimāteti musā-vādañ ca bhāsati,||
Loke adinnaṃ ādiyati paradārañ ca gacchati,||
Surā-meraya-pānaṃ ca yo naro anuyuñjati;

Appahāya pañca verāni du-s-sīlo iti vuccati,||
Kāyassa bhedā duppañño Nirayaṃ so uppajjati

Yo pāṇaṃ nātipāteti musā-vādaṃ na bhāsati,||
Loke adinnaṃ nādiyati paradāraṃ na gacchati,||
[206] Surā-meraya-pānaṃ ca yo naro nānuyuñjati;

Pahāya pañca verāni sīlavā iti vuccati,||
Kāyassa bhedā sappañño sugatiṃ so uppajjati.|| ||


Contact:
E-mail
Copyright Statement