Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo

Sutta 178

Rāja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā:|| ||

'Ayaṃ puriso pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hotī,||
tam enaṃ rājāno gahetvā pāṇ-ā-tipātā veramaṇī hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī' ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave,||
mayā pi kho etaṃ bhikkhave,||
n'eva diṭṭhaṃ na sutaṃ:|| ||

'Ayaṃ puriso pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hotī'||
tam enaṃ rājāno gahetvā pāṇ-ā-tipātā veramaṇī hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī' ti.|| ||

Api ca khvāssa taṃ'eva [209] pāpaka-kammaṃ pavedenti:|| ||

"Ayaṃ puriso itthiṃ vā||
purisaṃ vā||
jivitā voropesī" ti.|| ||

Tam enaṃ rājāno gahetvā pāṇ-ā-tipātahetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karonti.|| ||

Api nu tumhehi eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

 

§

 

2. "Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā:|| ||

'Ayaṃ puriso adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hotī,||
tam enaṃ rājāno gahetvā adinn'ādānā veramaṇi hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī' ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave,||
mayā pi kho etaṃ bhikkhave,||
n'eva diṭṭhaṃ na sutaṃ:|| ||

'Ayaṃ puriso adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hotī,||
tam enaṃ rājāno gahetvā adinn'ādānā veramaṇi hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī" ti.|| ||

Api ca khvāssa tath'eva- pāpakaṃ kammaṃ pavedayanti:|| ||

"Ayaṃ puriso gāmā vā araññā vā adinnaṃ theyya-saṅkhātaṃ ādiyī" ti|| ||

Tam enaṃ rājāno gahetvā adinn'ādāna-hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karonti.|| ||

Api nu tumhehi eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

 

§

 

3. "Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā:|| ||

'Ayaṃ puriso kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hotī' ti.|| ||

Tam enaṃ rājāno gahetvā kāmesu micchā-cārā veramaṇi hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī' ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave,||
mayā pi kho etaṃ bhikkhave,||
n'eva diṭṭhaṃ na sutaṃ:|| ||

'Ayaṃ puriso kamesu micchāraṃ pahāya kāmesu micchā-cārā paṭivirato hotī,||
tam enaṃ rājāno gahetvā kāmesu micchārā veramaṇi hetu [210] hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī" ti.|| ||

Api ca khvāssa tath'eva pāpakaṃ kammaṃ pavedayanti:|| ||

"Ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjatī' ti.|| ||

Tam enaṃ rājāno gahetvā kāmesu micchā-cārahetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karonti.|| ||

Api nu tumhehi eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

 

§

 

4. "Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā:|| ||

'Ayaṃ puriso musā-vādaṃ pahāya musā-vādā paṭivirato hotī,||
tam enaṃ rājāno gahetvā musā-vādā veramaṇi hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī' ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave,||
mayā pi kho etaṃ bhikkhave,||
n'eva diṭṭhaṃ na sutaṃ:|| ||

'Ayaṃ puriso musā-vādaṃ pahāya musā-vādā paṭivirato hotī' ti.|| ||

Tam enaṃ rājāno gahetvā musā-vādā veramaṇi hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karonti.|| ||

Api ca khvāssa tath'eva pāpakaṃ kammaṃ pavedayan ti:|| ||

"Ayaṃ puriso gahapatissa vā gahapati-puttassa vā musā-vādena atthaṃ bhañjī" ti.|| ||

Tam enaṃ rājāno gahetvā musā-vāda-hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karonti.|| ||

Api nu tumhehi eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||

 

§

 

5. "Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā:|| ||

'Ayaṃ puriso surā-mera-yamajja-pamā-daṭṭhānaṃ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hotī,||
tam enaṃ rājāno gahetvā surā-mera-yamajja-pamā-daṭṭhānā veramaṇi hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī' ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave,||
mayā pi kho etaṃ bhikkhave,||
n'eva diṭṭhaṃ na sutaṃ:|| ||

'Ayaṃ puriso surā-mera-yamajja-pamā-daṭṭhānaṃ pahāya surā-mera-yamajja-pamā-daṭṭhānā [211] paṭivirato hotī,||
tam enaṃ rājāno gahetvā surā-mera-yamajja-pamā-daṭṭhānā veramaṇi hetu hananti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karonti.|| ||

Api ca khvāssa tath'eva pāpakaṃ kammaṃ pavedayanti:|| ||

"Ayaṃ puriso surā-mera-yamajja-pamā-daṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jivitā voropesi.|| ||

Ayaṃ puriso surā-mera-yamajja-pamā-daṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyya-saṅkhātaṃ ādiyī.|| ||

Ayaṃ puriso surā-mera-yamajja-pamā-daṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajji.|| ||

Ayaṃ puriso surā-mera-yamajja-pamā-daṭṭhānaṃ anuyutto gahapatissa vā gahapati-puttassa vā musā-vādena atthaṃ bhañjī" ti.|| ||

Tam enaṃ rājāno gahetvā surā-mera-yamajja-pamā-daṭṭhāna-hetu hannti vā||
bandhanti vā||
pabbā-jenti vā||
yathā-paccayaṃ vā karontī.|| ||

Api nu tumhehi eva-rūpaṃ diṭṭhaṃ vā sutaṃ vā" ti?|| ||

"Diṭṭhañ ca no bhante sutañ ca sūyissati cā" ti.|| ||


Contact:
E-mail
Copyright Statement