Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XIX. Arañña Vaggo

Sutta 181

Āraññaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave āraññakā.|| ||

Katame pañca?|| ||

2. Mandattā momūhattā āraññako hoti.|| ||

Pāpiccho icchā-pakato āraññako hoti.|| ||

Ummādā cittakkhepā āraññako hoti.|| ||

'Vaṇaṇitaṃ buddhehi Buddha-sāvakehi' ti araññako hoti.|| ||

Appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya āraññako hoti.|| ||

Ime kho bhikkhave pañca āraññakā.|| ||

3. Imesaṃ kho bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya āraññako hoti,||
ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave, gavā khīraṃ,||
khīramhā dadhi,||
dadhimhā navanītaṃ,||
navanitamhā sappi,||
sappimhā sappi-maṇḍo tattha aggam akkhāyati;|| ||

evam eva kho bhikkhave imesaṃ pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataṃ yeva nissāya,||
santuṭṭhiṃ yeva nissāya,||
sallekhaṃ yeva nissāya,||
pavivekaṃ yeva nissāya,||
idam atthikaṃ yeva nissāya āraññako hoti,||
ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro cā" ti.|| ||


Contact:
E-mail
Copyright Statement