Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 191

Soṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[221]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave porāṇā brāhmaṇa-dhammā etarahi sunakhesu sandissanti||
no brāhmaṇesu.|| ||

Katame pañca?|| ||

2. Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ yeva gacchanti,||
no abrāhmṇiṃ.|| ||

Etarahi bhikkhave brāhmaṇā brāhmaṇim pi gacchanti||
abrāhmṇim pi gacchanti.|| ||

Etarahi bhikkhave sunakhā sunakhiṃ yeva gacchanti,||
no asunakhiṃ.|| ||

Ayaṃ bhikkhave paṭhamo porāṇo brāhmaṇa-dhammo etarahi sunakhesu sandissati,||
no brāhmaṇesu.|| ||

3. Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ utuniṃ yeva gacchanti,||
no anutuniṃ.|| ||

Etarahi bhikkhave brah- [222] maṇā brāhmaṇiṃ utunim pi gacchanti,||
anutunim pi gacchanti.|| ||

Etarahi bhikkhave sunakhā sunakhiṃ utuniṃ yeva gacchanti,||
no anutuniṃ.|| ||

Ayaṃ bhikkhave dutiyo porāṇo brahmaṇa dhammo etarahi sunakhesu sandissati,||
no brāhmaṇesu.|| ||

4. Pubbe sudaṃ bhikkhave brāhmaṇā brahmaṇiṃ n'eva kiṇanti,||
no vikkiṇanti||
sampiyen'eva saṃvāsaṃ saṃsaggatthāya sampavattenti.|| ||

Etarahi bhikkhave brahmaṇā brāhmaṇiṃ kiṇanti pi,||
vikkiṇanti pi||
sampiyena pi||
saṃvāsaṃ saṃsaggatthāya sampavattenti||
asampiyena pi saṃvāsaṃ saṃsaggatthāya sampavattenti.|| ||

Etarahi bhikkhave sunakhā sunakhiṃ n'eva kiṇanti,||
no vikkiṇanti||
sampiyen'eva saṃvāsaṃ saṃsaggatthāya sampavattenti.|| ||

Ayaṃ bhikkhave tatiyo porāṇo brāhmaṇa-dhammāo etarahi sunakhesu sandissati,||
no brāhmaṇesu.|| ||

5. Pubbe sudaṃ bhikkhave brāhmaṇā na sannidhiṃ karonti dhanassa pi||
dhaññassa pi||
rajatassa pi||
jāta-rūpassa pi.|| ||

Etarahi bhikkhave brahmaṇā sannidhiṃ karonti dhanassa pi||
dhaññassa pi||
rajatassa pi||
jāta-rūpassa pi.|| ||

Etarahi bhikkhave sunakhā sannidhiṃ na karonti dhanassa pi||
dhaññassa pi||
rajatassa pi||
jāta-rūpassa pi.|| ||

Ayaṃ bhikkhave catuttho porāṇo brāhmaṇa-dhammo etarahi sunakhesu sandissati,||
no brāhmaṇesu.|| ||

6. Pubbe sudaṃ bhikkhave brahmaṇā sāyaṃ sāya-m-āsāya,||
pāto pātarāsāya bhikkhaṃ pariyesanti.|| ||

Etarahi bhikkhave brahmaṇā yāva-datthaṃ udarāvadehakaṃ bhuñjitvā avasesaṃ ādāya pakkamanti.|| ||

Etarahi bhikkhave sunakhā sāyaṃ sāya-m-āsāya,||
pāto pātarāsāya bhikkhaṃ pariyesanti.|| ||

Ayaṃ bhikkhave pañcamo porāṇo brāhmaṇa-dhammāo etarahi sunakhesu sandissanti,||
no brāhmaṇesu.|| ||

Ime kho bhikkhave pañca porāṇā brāhmaṇa-dhammā etarahi sunakhesu sandissanti,||
no brāhmaṇesū" ti.|| ||


Contact:
E-mail
Copyright Statement