Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 197

Vassantarāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, vassassa antarāyā,||
yaṃ nemittā na jānanti,||
yattha nemittānaṃ cakkhuṃ na kamati.|| ||

Katame pañca?|| ||

2. Upari bhikkhave, ākāse tejo-dhātu pakuppati,||
tena uppannā meghā paṭivigacchanti.|| ||

Ayaṃ bhikkhave, paṭhamo vassassa antarāyo||
yaṃ nemittā na jānanti,||
yattha nemittānaṃ cakkhuṃ na kamati.|| ||

3. Puna ca paraṃ bhikkhave, upari ākāse vāyo-dhātu pakuppati,||
tena uppannā meghā paṭivigacchanti.|| ||

Ayaṃ bhikkhave, dutiyo vassassa antarāyo||
yaṃ nemittā na jānanti,||
yattha nemittānaṃ cakkhuṃ na kamati.|| ||

4. Puna ca paraṃ bhikkhave, Rāhu Asurindo pāṇinā udakaṃ paṭicchitvā mahā-samudde chaḍḍeti.|| ||

Ayaṃ bhikkhave, tatiyo vassassa antarāyo||
yaṃ nemittā na jānanti,||
yattha nemittānaṃ cakkhuṃ na kamati.|| ||

5. Puna ca paraṃ bhikkhave, vassavalāhakā devā pamattā honti.|| ||

Ayaṃ bhikkhave, catuttho vassassa antarāyo||
yaṃ nemittā na jānanti,||
yattha nemittānaṃ cakkhuṃ na kamati.|| ||

6. Puna ca paraṃ bhikkhave, manussā adhammikā honti.|| ||

Ayaṃ bhikkhave, pañcamo vassassa antarāyo||
yaṃ nemittā na jānanti,||
yattha nemittānaṃ cakkhuṃ na kamati.|| ||

Ime kho bhikkhave, pañca vassassa antarāyā,||
yaṃ nemittā na jānanti,||
yattha nemittānaṃ cakkhuṃ na kamatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement