Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 199

Kula Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yasmiṃ bhikkhave,||
samaye sīlavanto pabba-jitā kulaṃ upasaṅkamanti,||
tattha manussā pañcahi ṭhānehi bahuṃ puññaṃ pasavanti.|| ||

Katamehi pañcahi?|| ||

Yasmiṃ bhikkhave, samaye sīlavante pabba-jite kulaṃ||
upasaṅkamante manussā disvā cittāni pasādenti,||
sagga-saṃvaṭṭa-nikaṃ bhikkhave,||
taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.|| ||

Yasmiṃ bhikkhave, samaye sīlavante pabba-jite kulaṃ||
upasaṅkamante manussā paccuṭṭhenti,||
abhivādenti,||
āsanaṃ denti,||
uccā-kulīna-saṃvaṭṭa-nikaṃ bhikkhave,||
taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.|| ||

Yasmiṃ bhikkhave, samaye sīlavante pabba-jite kulaṃ||
upasaṅkamante manussā macchera-malaṃ paṭivinodenti,||
mahe-sakkha-saṃvaṭṭa-nikaṃ bhikkhave,||
taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.|| ||

Yasmiṃ bhikkhave, samaye sīlavante pabba-jite kulaṃ||
upasaṅkamante manussā yathā-satti yathā-balaṃ saṃvibhajanti,||
mahā-bhoga-saṃvaṭṭa-nikaṃ bhikkhave,||
taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.|| ||

Yasmiṃ bhikkhave, upasaṅkamanti-samaye sīlavante pabba-jite kulaṃ||
upasaṅkamante manussā paripucchanti,||
paripañhanti,||
dhammaṃ suṇanti,||
mahā pañña-saṃvaṭṭa-nikaṃ bhikkhave,||
taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.|| ||

[245] Yasmiṃ bhikkhave, samaye sīlavante pabba-jite kulaṃ upasaṅkamanti,||
tattha manussā imehi pañcahi ṭhānehi bahuṃ puññaṃ pasavantī ti.|| ||


Contact:
E-mail
Copyright Statement