Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXII. Akkosaka-Vagga

Sutta 215

Paṭhama Akkhanti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[254]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā akkhantiyā.|| ||

Katame pañca?|| ||

Bahuno janassa appiyo hoti amanāpo,||
vera-bahulo ca hoti,||
vajja-bahulo ca,||
sammūḷho kālaṃ karoti,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ādīnavā akkhantiyā.|| ||

 

§

 

Pañc'ime bhikkhave ānisaṃsā khantiyā.|| ||

Katame pañca?|| ||

Bahuno janassa piyo hoti manāpo,||
na vera-bahulo hoti,||
na vajja-bahulo,||
asa-m-mūḷho kālraṃ karoti,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ānisaṃsā khantiyā" ti.|| ||


Contact:
E-mail
Copyright Statement