Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga

Sutta 224

Dutiya Ati-Nivāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][pts][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā ati-nivāse.

Katame pañca?

Āvāsa-maccharī hoti,||
kula-maccharī hoti,||
lābha-maccharī hoti,||
vaṇṇa-maccharī hoti,||
Dhamma-maccharī hoti.

Ime kho bhikkhave, pañca ādīnavā ati-nivāse.

 

§

 

Pañc'ime bhikkhave, ānisaṃsā sama-vattha-vāse.

Katame pañca?

Na āvāsa-mccharī hoti,||
na kula-maccharī hoti,||
na lābha-maccharī hoti,||
na vaṇṇa-maccharī hoti,||
na Dhamma-maccharī hoti.

Ime kho bhikkhave, pañca ānisaṃsā samavattha-vāse" ti.|| ||


Contact:
E-mail
Copyright Statement