Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
24. Āvāsika Vagga

Sutta 235

Anukampaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañcahi bhikakhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampati.|| ||

Katame pañcahi?|| ||

2. Adhisīle sam-ā-dapeti.|| ||

Dhamma-dassane niveseti.|| ||

Gilānake upasaṅkamitvā satiṃ uppādeti:|| ||

'Arahaggataṃ [264] āyasmanto satiṃ upa-ṭ-ṭh-ā-pethā' ti.|| ||

Mahā kho pana bhikkhu-saṅgho abhikkanto nānā-verajjakā bhikkhu,||
gihīnaṃ upasaṅkamitvā āroceti:|| ||

"Mahā kho āvuso, bhikkhu-saṅgho abhikkanto,||
nānā-verajjakā bhikkhu,||
tarotha puññāni,||
samayo puññāni kātun" ti.|| ||

Yaṃ kho pan'assa bhojanaṃ denti lūkhaṃ vā||
paṇitaṃ vā||
taṃ attanā paribhuñjati,||
saddhādeyyaṃ na vinipāteti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatī" ti.|| ||


Contact:
E-mail
Copyright Statement