Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
24. Āvāsika Vagga

Sutta 240

Dutiya Cchariya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[266]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Āvāsa-macchari hoti;||
kula-macchari hoti;||
lābha-macchari hoti,||
vaṇṇa-macchari hoti,||
dhamma-macchari hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Na āvāsa-macchari hoti;||
na kula-macchari hoti;||
na [267] lābha-macchari hoti;||
na vaṇṇa-macchari hoti;||
na dhamma-macchari hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement