Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga

Sutta 247

Apara-Vacī-Du-c-carita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[268]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīmavā vacī-du-c-carite.|| ||

Katame pañca?|| ||

2. Attā pi attāṇaṃ upavadati,||
anuvicca viññū gArahanti,||
pāpako kitti-saddo abbhu-g-gacchati,||
Sad'Dhammo vuṭṭhāti,||
asad'dhamme patiṭṭhāti.|| ||

Ime kho bhikkhave pañca ādīnavā vacī-du-c-carite.|| ||

 

§

 

3. Pañc'ime bhikkhave ānisaṃsā vacī-sucarite.|| ||

Katame pañca?|| ||

4. Attā pi attāṇaṃ na upavadati,||
anuvicca viññū pasaṃ-santi,||
kalyāṇo kitti-saddo abbhu-g-gacchati,||
asad'dhammo vuṭṭhāti,||
Sad'Dhamme patiṭṭhāti.|| ||

Ime kho bhikkhave pañca ānisaṃsā vacī-sucarite' ti.|| ||


Contact:
E-mail
Copyright Statement