Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga

Sutta 249

Sīvathikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[268]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā sīvathi-kāya.|| ||

Katame pañca?|| ||

Asuci,||
duggandhā,||
sappaṭi-bhayā,||
vāḷānaṃ amanussānaṃ āvāso,||
bahuno janassa ārodanā.|| ||

Ime kho bhikkhave pañca ādīnavā sīvathi-kāya.|| ||

 

§

 

Evam eva kho bhikkhave pañc'ime ādīnavā sīvathik'ūpame puggale.|| ||

Katame pañca?|| ||

[269] Idha, bhikkhave, ekacco puggalo||
asucinā kāya-kammena samannāgato hoti,||
asucinā vacī-kammena samannāgato hoti,||
asucinā mano-kammena samannāgato, hoti,||
idam assa asucitāya vadāmi.|| ||

Seyyathā pi sā bhikkhave, sīvathikā asuci,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

 

§

 

Tassa asucinā kāya-kammena samannāgatassa||
asucinā vacī-kammena samannāgatassa||
asucinā mano-kammena samannāgatassa||
pāpako kitti-saddo abbhu-g-gacchati,||
idam assa du-g-gandhatāya vadāmi.|| ||

Seyyathā pi sā bhikkhave sīvathikā duggandhā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Tam enaṃ asucinā kāya-kammena samannāgataṃ||
asucinā vacī-kammena samannāgataṃ||
asucinā mano-kammena samannāgataṃ||
pesalā sabrahma-cāri ārakā parivajjenti||
idam assa sappaṭi-bhayasmiṃ vadāmi.|| ||

Seyyathā pi sā bhikkhave sīvathikā sappaṭi-bhayā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

So asucinā kāya-kammena samannāgato||
asucinā vacī-kammena samannāgato||
asucinā mano-kammena samannāgato||
sabhāgehi puggalehi saddhiṃ saṃvasati||
idam assa vaḷāvāsasmiṃ vadāmi.|| ||

Seyyathā pi sā bhikkhave sīvathikā vāḷānaṃ amanussānaṃ āvāso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Tam enaṃ asucinā kāya-kammena samannāgataṃ||
asucinā vacī-kammena samannāgataṃ||
asucinā mano-kammena samannāgataṃ||
pesalā sabrahma-cāri disvā khīyanadhammaṃ āpajjanti:|| ||

'Aho vata no dukkhaṃ ye mayaṃ eva-rūpehi puggalehi saddhiṃ saṃvasāmā' ti,|| ||

idam assa ārodanāya vadāmi.|| ||

Seyyathā pi sā bhikkhave sīvathikā bahuno janassa ārodanā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ime kho bhikkhave pañca ādīnavā sīvathik'ūpame puggale' ti.|| ||


Contact:
E-mail
Copyright Statement