Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 264-271

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[273]

Sutta 264

Apara-Paṭhama-j-Jhāna Suttaṃ

[264.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ-jhānaṃ upasampajja viharitun" ti.|| ||

 


 

Sutta 265

Apara-Dutiya-j-Jhāna Suttaṃ

[265.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo dutiyaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo dutiyaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ-dutiyaṃ-jhānaṃ viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo dutiyaṃ-jhānaṃ upasampajja viharitun" ti.|| ||

 


 

Sutta 266

Apara-Tatiya-j-Jhāna Suttaṃ

[266.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo tatiyaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo tatiyaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ-tatiyaṃ-jhānaṃ viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo tatiyaṃ-jhānaṃ upasampajja viharitun" ti.|| ||

 


 

Sutta 267

Apara-Catuttha-j-Jhāna Suttaṃ

[267.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo catutthaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo catutthaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ-catutthaṃ-jhānaṃ viharituṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo catutthaṃ-jhānaṃ upasampajja viharitun" ti.|| ||

 


 

Sutta 268

Apara-Sot'āpatti-Phalaṃ Suttaṃ

[268.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo sot'āpatti-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo sot'āpatti-phalaṃ sacchi-kātuṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo sot'āpatti-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo sot'āpatti-phalaṃ sacchi-kātuṃ" ti.|| ||

 


 

Sutta 269

Apara-Sakad'āgāmi-Phalaṃ Suttaṃ

[269.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo Sakad-āgāmi-phalaṃ sacchi-kātuṃ" ti.|| ||

 


 

Sutta 270

Apara-Anāgāmi-Phalaṃ Suttaṃ

[270.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo Anāgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
Anāgāmi-phalaṃ akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo Anāgāmi-phalaṃ sacchi-kātuṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo Anāgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo Anāgāmi-phalaṃ sacchi-kātuṃ" ti.|| ||

 


 

Sutta 271

Apara-Arahattaṃ Suttaṃ

[271.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave dhamme appāhāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
Arahattaṃ akata-veditam.|| ||

Ime kho bhikkhave pañca dhamme a-p-pahāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Pañc'ime bhikkhave, dhamme pahāya bhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame pañca?|| ||

Āvāsa-macchariyaṃ,||
kula-macchariyaṃ,||
lābha-macchariyaṃ,||
vaṇṇa-macchariyaṃ,||
akata-ñ-ñutam akata-veditam.|| ||

Ime kho bhikkhave, pañca dhamme pahāya bhabbo Arahattaṃ sacchi-kātuṃ" ti.|| ||


Contact:
E-mail
Copyright Statement