Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 288-292

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

Sutta 288

Bhaṇḍāgāriko Suttaṃ

[288.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko na sammannitabbo.|| ||

 


 

Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
guttāguttaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko sammannitabbo" ti.|| ||

 


 

Sutta 289

Dutiya Bhaṇḍāgāriko Suttaṃ

[289.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko sammato na pesetabbo.|| ||

 


 

Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko sammato pesetabbo.|| ||

 


 

Sutta 290

Tatiya Bhaṇḍāgāriko Suttaṃ

[290.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko bālo veditabbo.|| ||

 


 

Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko paṇḍito veditabbo.|| ||

 


 

Sutta 291

Catuttha Bhaṇḍāgāriko Suttaṃ

[291.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko khataṃ upahataṃ attāṇaṃ pariharati.|| ||

 


 

Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 292

Pañcama Bhaṇḍāgāriko Suttaṃ

[292.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 


 

Pañcahi bhikkhave, dhammehi samannāgato bhaṇḍāgāriko yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
guttāguttaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhaṇḍāgāriko yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement