Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 16

Nakula-Pitu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[295]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Bhaggesu viharati Suṃsumāragire Bhesakalāvane Migadāye.|| ||

Tena kho pana samayena Nakula-pitā gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho Nakula-mātā gahapatānī Nakula-pitaraṃ gahapatiṃ etad avoca:|| ||

2. Mā kho tvaṃ gahapati sāpekkho kālam akāsi.|| ||

Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||

Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||

3. Siyā kho pana te gahapati evam assa:|| ||

"Nakula-mātā gahapatāni mam'accayena na sakkhoti dārake posetuṃ gharāvāsaṃ sattharitun" ti.|| ||

Na kho pan'etaṃ gahapati evaṃ daṭṭhabbaṃ.|| ||

Kusalā'haṃ gahapati kappāsaṃ kantituṃ,||
veṇiṃ olikhituṃ,||
Sakkom'ahaṃ gahapati tav'accayena dārake posetuṃ gha- [296] rāvāsaṃ santharituṃ.|| ||

Tasmātiha tvaṃ gahapati mā sāpekkho kālam akāsi.|| ||

Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||

Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||

4. Siyā kho pana te gahapati evam assa:|| ||

"Nakula-mātā gahapatānī mam'accayena aññaṃ varaṃ gamissatī" ti.|| ||

Na kho pan'etaṃ gahapati evaṃ daṭṭhabbaṃ.|| ||

Tvaṃ c'eva kho gahapati jānāsi, ahaṃ ca,||
yathā no soḷasa-vassāni gahaṭṭhakaṃ Brahma-cariyaṃ samāciṇṇaṃ.|| ||

Tasmātiha tvaṃ gahapati mā sāpekkho kālam akāsi.|| ||

Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||

Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||

5. Siyā kho pana te gahapati evam assa:|| ||

"Nakula-mātā gahapatānī mam'accayena na dassana-kāmā bhavissati Bhagavato,||
na dassana-kāmā bhikkhu-saṅghassā" ti.|| ||

Na kho pan'etaṃ gahapati evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ hi gahapati tav'accayena dassana-kāmatarā c'eva bhavissāmi Bhagavato,||
dassana-kāmatarā ca bhikkhu-saṅghassa.|| ||

Tasmātiha tavaṃ gahapati mā sāpekkho kālam akāsi.|| ||

Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||

Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||

6. Siyā kho pana te gahapati evam assa:|| ||

"Nakula-mātā gahapatānī mam'accayena na sīlesu paripūra-kāriṇī" ti.|| ||

Na kho pan'etaṃ gahapati evaṃ daṭṭhabbaṃ.|| ||

Yāvatā kho gahapati tassa Bhagavato sāvikā gihī odāta-vasanā sīlesu paripūra-kāriṇiyo,||
ahaṃ tāsaṃ aññatarā.|| ||

Yassa kho pan'assa kaṅkhā vā vimati vā,||
ayaṃ so Bhagavā arahaṃ Sammā-SamBuddho Bhaggesu viharati Suṃsumāragire Bhesakalāvane Migadāye,||
taṃ Bhagavantaṃ upasaṅkamitvā pucchatu.|| ||

Tasmātiha tvaṃ gahapati mā sāpekkho [297] kālam akāsi.|| ||

Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||

Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||

7. Siyā kho pana te gahapati evam assa:|| ||

"Nakula-mātā gahapatānī na lābhinī ajjhattaṃ ceto-samathassā" ti.|| ||

Na kho pan'etaṃ gahapati evaṃ daṭaṭhababaṃ.|| ||

Yāvatā kho gahapati tassa Bhagavato sāvikā gihī odāta-vasanā lābhiniyo ajjhattaṃ ceto-samathassa,||
ahaṃ tāsaṃ aññatarā.|| ||

Yassa kho pan'assa kaṅkhā vā vimati vā,||
ayaṃ so Bhagavā arahaṃ Sammā-SamBuddho Bhaggesu viharati Suṃsumāragire Bhesakalāvane Migadāye,
taṃ Bhagavantaṃ upasaṅkamitvā pucchatu.|| ||

Tasmātiha tvaṃ gahapati mā sāpekkho kālam akāsi.|| ||

Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||

Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyā.|| ||

8. Siyā kho pana te gahapati evam assa:|| ||

"Nakula-mātā gahapatānī na imasmiṃ Dhamma-Vinaye ogādhappattā patigādha-p-pattā assāsa-p-pattā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā apara-p-paccayā Satthu sāsane viharatī" ti.|| ||

Na kho pan'etaṃ gahapati evaṃ daṭṭhabbaṃ.|| ||

Yāvatā kho gahapati tassa Bhagavato sāvikā gihī odāta-vasanā imasmiṃ Dhamma-Vinaye ogādhappattā patigādha-p-pattā assāsa-p-pattā tiṇṇa-vicikicchā vigata-kathaṃkatā vesārajja-p-pattā apara-p-paccayā Satthu sāsane viharanti,||
ahaṃ tāsaṃ aññatarā.|| ||

Yassa kho pan'assa kaṅkhā vā, vimati vā,||
ayaṃ so Bhagavā arahaṃ Sammā-SamBuddho Bhaggesu viharati Suṃsumāragire Bhesakalāvane Migadāye.|| ||

Taṃ Bhagavantaṃ upasaṅkamitvā pucchatu.|| ||

Tasmātiha tvaṃ gahapati mā sāpekkho kālam akāsi.|| ||

Dukkhā gahapati sāpekkhassa kāla-kiriyā.|| ||

Garahitā ca Bhagavatā sāpekkhassa kāla-kiriyāti.|| ||

 

§

 

9. Atha kho Nakula-pituno gahapatissa Nakula-mā- [298] tāra gahapatāniyā iminā ovādena ovadiya-mānassa so ābādho ṭhānaso paṭippassamhī,||
vuṭṭhāhi ca Nakula-pitā gahapati tamhā ābādhā.

Tathā pahīno ca pana Nakula-pituno gahapatissa so ābādho ahosi.|| ||

Atha kho Nakula-pitā gahapati gilānā vuṭṭhito acira-vuṭṭhito gelaññā,||
daṇḍam olubbha yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Nakula-pitaraṃ gahapatiṃ Bhagavā etad avoca:|| ||

10. Lābhā te gahapati,||
su-laddhaṃ te gahapati,||
yassa te Nakula-mātā gahapatānī anukampikā attha-kāmā ovādikā anusāsikā;|| ||

yāvatā kho gahapati mama sāvikā gihī odāta-vasanā sīlesu paripūra-kāriṇiyo,||
Nakula-mātā gahapatānī tāsaṃ aññatarā;|| ||

yāvatā kho gahapati mama sāvikā gihī odāta-vasanā lābhiniyo ajjhattaṃ ceto-samathassa,||
Nakula-mātā gahapatāni tāsaṃ aññatarā;|| ||

yāvatā kho gahapati mama sāvikā gihī odāta-vasanā imasmiṃ Dhamma-Vinaye ogādhappattā patigādha-p-pattā assāsa-p-pattā||
tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā apara-p-paccayā Satthu sāsane viharantiyo,||
Nakula-mātā gahapatānī tāsaṃ aññatarā.|| ||

Lābhā te gahapati,||
su-laddhaṃ te gahapati,||
yassa te Nakula-mātā gahapatāni anukampikā attha-kāmā ovādikā anusāsikā" ti.|| ||

 


Contact:
E-mail
Copyright Statement