Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 23

Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[310]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Bhayan ti bhikkhave kāmānam etaṃ adhivacanaṃ,||
dukkhan ti bhikkhave kāmānam etaṃ adhivacanaṃ,||
rogo ti bhikkhave kāmānam etaṃ adhivacanaṃ,||
gaṇḍo ti bhik- [311] khave kāmānam etaṃ adhivacanaṃ,||
saṃgo ti bhikkhave kāmānam etaṃ adhivacanaṃ||
paṅko ti bhikkhave kāmānam etaṃ adhivacanaṃ.|| ||

 

§

 

3. Kasmā ca bhikkhave bhayan ti kāmānam etaṃ adhivacanaṃ?|| ||

Kāma-rāga-rattāyaṃ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi bhayā na parimuccati,||
samparāyikā pi bhayā na parimuccati.|| ||

Tasmā bhayan ti kāmānam etaṃ adhivacanaṃ.|| ||

4. Kasmā ca bhikkhave dukkhan ti kāmānam etaṃ adhivacanaṃ?|| ||

Kāma-rāga-rattāyaṃ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi dukkhā na parimuccati,||
samparāyikā pi dukkhā na parimuccati.|| ||

Tasmā dukkhan ti kāmānam etaṃ adhivacanaṃ.|| ||

5. Kasmā ca bhikkhave rogo ti kāmānam etaṃ adhivacanaṃ?|| ||

Kāma-rāga-rattāyaṃ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi rogā na parimuccati,||
samparāyikā pi rogā na parimuccati.|| ||

Tasmā bhayan ti rogo etaṃ adhivacanaṃ.|| ||

6. Kasmā ca bhikkhave gaṇḍo ti kāmānam etaṃ adhivacanaṃ?|| ||

Kāma-rāga-rattāyaṃ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi gaṇḍā na parimuccati,||
samparāyikā pi gaṇḍā na parimuccati.|| ||

Tasmā bhayan ti gaṇḍo etaṃ adhivacanaṃ.|| ||

7. Kasmā ca bhikkhave saṃgo ti kāmānam etaṃ adhivacanaṃ?|| ||

Kāma-rāga-rattāyaṃ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi saṅgā na parimuccati,||
samparāyikā pi saṅgā na parimuccati.|| ||

Tasmā saṃgo ti kāmānam etaṃ adhivacanaṃ.|| ||

8. Kasmā ca bhikkhave paṅko ti kāmānam etaṃ adhivacanaṃ?|| ||

Kāma-rāga-rattāyaṃ bhikkhave chanda-rāga-vinibaddho diṭṭha-dhammikā pi paṅkā na parimuccati,||
samparāyikā pi paṅkā na parimuccati.|| ||

Tasmā paṅko ti kāmā-name taṃ adhivacananti.|| ||

 


 

Bhayaṃ dukkhaṃ rogo gaṇḍo saṃgo paṅko ubhayaṃ||
Ete kāmā pavuccanti, yattha satto puthujjano.|| ||

Upādāne bhayaṃ disvā jāti-maraṇa-sambhave||
Anupādā vimuccanti jāti-maraṇa saṅkhaye.|| ||

Te khema-p-pattā sukhino diṭṭha-dhamm-ā-bhinibbutā||
Sabba-vera-bhayātītā sabba-dukkhaṃ upaccagun ti.|| ||

 


Contact:
E-mail
Copyright Statement