Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 26

Mahā Kaccāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[314]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Sāvatthiyaṃ viharati.|| ||

Tatra kho āyasmā Mahā Kaccāno bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Āyasmā Mahā Kaccāno etad avoca:|| ||

2. "Acchariyaṃ āvuso||
abbhūtaṃ āvuso||
yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sambādhe okās'ādhigamo anu-Buddho sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya,||
Nibbānassa sacchi-kiriyāya,||
yad idaṃ cha anussati-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

3. Idh'āvuso ariya-sāvako Tathāgataṃ anussarati:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Yasmiṃ āvuso samaye ariya-sāvako Tathāgataṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na [315] moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho āvuso pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||

Idam pi kho āvuso ārammaṇaṃ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||

4. Puna ca paraṃ bhikkhave ariya-sāvako dhammaṃ anussarati:|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako Dhammo anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||

Idam pi kho āvuso ārammaṇaṃ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||

Puna ca paraṃ bhikkhave ariya-sāvako Saṅghaṃ anussarati:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho uju-paṭipanno Bhagavato sāvaka-saṅgho, ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuneyyo,||
pāhuneyyo,||
dakkhiṇeyyo||
añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako Saṅghaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||

Idam pi kho āvuso [316] ārammaṇaṃ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||

5. Puna ca paraṃ bhikkhave ariya-sāvako attano sīlāni anussarati:|| ||

Akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhūji-s-sāni viññuppa-satthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako sīlaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||

Idam pi kho āvuso ārammaṇaṃ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||

6. Puna ca paraṃ bhikkhave ariya-sāvako attano cāgaṃ anussarati:|| ||

'Lābhā vata me,||
su-laddhaṃ vata me,||
yo'haṃ macchera-mala-pariyuṭṭhitāya pajāya vigata-mala-maccherena cetasā agāraṃ ajjhā-vasāmi mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako cāgaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||

Idam pi kho āvuso ārammaṇaṃ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||

7. Puna ca paraṃ bhikkhave ariya-sāvako devatā anussarati:|| ||

'Santi devā Cātu-m-mahā-rājikā,||
santi devā Tāvatiṃsā,||
santi devā Yāmā,||
santi devā Tusitā,||
santi devā Nimmāna-ratino,||
santi devā Paranimmita Vasa-vattino,||
santi devā Brahma-kāyikā,||
santi devā Taduttariṃ.|| ||

Yathā-rūpāya saddhāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā saddhā saṃ- [317] vijjati.|| ||

Yathā-rūpena sīlena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṃ sīlaṃ saṃvijjati.|| ||

Yathā-rūpena sutena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpaṃ sutaṃ saṃvijjati.|| ||

Yathā-rūpena cāgena samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpo cāgo saṃvijjati.|| ||

Yathā-rūpāya paññāya samannāgatā tā devatā||
ito cutā tattha uppannā,||
mayham pi tathā-rūpā paññā saṃvijjatī' ti.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako attano ca tāsaṃ ca devatānaṃ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññañ canev'assa||
tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti,||
uju-gatam ev'assa tasmiṃ samaye cittaṃ hoti,||
nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā,||
gedho ti kho bhikkhave pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Sa kho so āvuso ariya-sāvako sabbaso ākāsasamena cetasā viharati,
vipulena mahaggatena appamāṇena averena avyāpajjhena.|| ||

Idam pi kho āvuso ārammaṇaṃ karitvā evam idh'ekacce sattā visuddhi-dhammā bhavanti.|| ||

Acchariyaṃ āvuso||
abbhūtaṃ āvuso||
yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sambādhe okās'ādhigamo anu-Buddho sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya,||
Nibbānassa sacchi-kiriyāya,||
yad idaṃ cha anussati-ṭ-ṭhānāni" ti.|| ||

 


Contact:
E-mail
Copyright Statement