Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 30

Anuttariya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[325]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha imāni bhikkhave anuttariyāni.|| ||

Katamāni cha?|| ||

3. dassan'ānuttariyaṃ,||
savaṇ'ānuttarīyaṃ,||
lābh'ānuttariyaṃ,||
sikkh-ā-nuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anussat'ānuttariyaṃ.|| ||

 

§

 

4. Katamañ ca bhikkhave Dassan'ānuttarīyaṃ?|| ||

Idha bhikkhave ekacco||
hatthi-ratanam pi dassanāya gacchati;||
assa-ratanam pi danāya gacchati;||
maṇi-ratanam pi danāya gacchati;||
uccā-vacaṃ vā pana dassanāya gacchati;||
samaṇaṃ vā||
brāhmaṇaṃ vā||
micchā-diṭṭhikaṃ||
micchā-paṭipannaṃ dassanāya gacchati.|| ||

Atth'etaṃ bhikkhave dassanaṃ?|| ||

N'etaṃ n'atthī ti vadāmi.|| ||

Tañ ca kho etaṃ bhikkhave dassanaṃ hīnaṃ gammaṃ||
pothujjanikaṃ,||
anariyaṃ,||
anattha-saṃhitaṃ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na [326] Nibbānāya saṃvaṭṭatī.|| ||

Yo ca kho bhikkhave Tathāgataṃ vā||
Tathāgata-sāvakaṃ vā dassanāya gacchati||
niviṭṭha-saddho,||
niviṭṭha-pemo,||
ekanta-gato,||
abhi-p-pasanno:||
etad ānuttariyaṃ bhikkhave dassanānaṃ sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṃ Tathāgataṃ vā||
Tathāgata-sāvakaṃ vā dassanāya gacchati||
niviṭṭha-saddho,||
niviṭṭha-pemo,||
ekanta-gato,||
abhi-p-pasanno.|| ||

Idaṃ vuccati bhikkhave dassan'ānuttariyaṃ.|| ||

Iti dassan'ānuttariyaṃ.|| ||

5. Savaṇ'ānuttariyañ ca kathaṃ hoti?|| ||

Idha bhikkhave ekacco||
bheri-saddam pi savaṇāya gacchati;||
vīṇāddam pi vaṇāya gacchati;||
gītaddam pi vaṇāya gacchati;||
uccā-vacaṃ vā pana savaṇāya gacchati;||
samaṇassa vā,||
brāhmaṇassa vā,||
micchā-diṭṭhikassa,||
micchā-paṭipannassa,||
Dhamma-savaṇāya gacchati.|| ||

Atth'etaṃ bhikkhave savaṇaṃ?|| ||

N'etaṃ n'atthī ti vadāmi.|| ||

Tañ ca kho etaṃ bhikkhave savaṇaṃ hīnaṃ gammaṃ||
pothujjanikaṃ,||
anariyaṃ,||
anattha-saṃhitaṃ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṃvaṭṭatī.|| ||

Yo ca kho bhikkhave Tathāgatassa vā||
Tathāgata-sāvakassa vā||
Dhamma-savaṇāya gacchati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṃ bhikkhave savaṇānaṃ sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṃ Tathāgatassa vā||
Tathāgata-sāvakassa vā||
Dhamma-savaṇāya gacchati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṃ vuccati bhikkhave savaṇ'ānuttariyaṃ.|| ||

Iti dassan'ānuttariyaṃ, iti savaṇ'ānuttariyaṃ.|| ||

6. Lābh'ānuttariyaṃ ca kathaṃ hoti?|| ||

Idha bhikkhave ekacco putta-lābham pi labhati,||
dāra-lābham pi labhati,||
dhana-lābham pi labhati,||
uccā-vacaṃ vā [327] pana lābhaṃ labhati||
samaṇe vā||
brāhmaṇe vā||
micchā-diṭṭhike micchā-paṭipanne saddhaṃ paṭilabhati.|| ||

Atth'eso bhikkhave lābho?|| ||

N'eso n'atthī ti vadāmi.|| ||

So ca kho eso bhikkhave lābho hīno gammo||
pothujjaniko,||
anariyo,||
anattha-saṃhito,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṃvaṭṭatī.|| ||

Yo ca kho bhikkhave Tathāgate vā||
Tathāgata-sāvake vā||
saddhaṃ paṭilabhati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṃ bhikkhave lābhānaṃ sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṃ Tathāgate vā||
Tathāgata-sāvake vā||
saddhaṃ paṭilabhati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṃ vuccati bhikkhave lābh'ānuttariyaṃ.|| ||

Iti dassan'ānuttariyaṃ, savaṇ'ānuttariyaṃ, lābh'ānuttariyaṃ.|| ||

7. Sikkh-ā-nuttariyaṃ ca kathaṃ hoti?|| ||

Idha bhikkhave ekacvo hatthismim pi sikkhati,||
assasmim pi sikkhati,||
rathasmim pi sikkhati,||
dhanusmim pi sikkhati,||
tharusmim pi sikkhati,||
uccā-vacaṃ vā pana sikkhati||
samaṇassa vā||
brāhmaṇassa vā||
micchā-diṭṭhikassa micchā-paṭipannassa sikkhati.|| ||

Atth'esā bhikkhave sikkhā?|| ||

N'esā n'atthī ti vadāmi.|| ||

Sā ca kho esā bhikkhave sikkhā hīnā gammā pothujjanikā anariyā anattha-saṃhitā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṃvaṭṭati.|| ||

Yo ca kho bhikkhave Tathāgata-p-pavedite Dhamma-Vinaye adhisīlam pi sikkhati,||
adhicittam pi sikkhati,||
adhipaññam pi sikkhati,||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṃ bhikkhave sikkhānaṃ||
sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa [328] sacchi-kiriyāya,||
yad idaṃ Tathāgata-p-pavedite Dhamma-Vinaye||
adhisīlam pi||
adhicittam pi sikkhati,||
adhipaññam pi sikkhati,||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṃ vuccati bhikkhave sikkh-ā-nuttariyaṃ.|| ||

Iti danānuttariyaṃ, savaṇ'ānuttariyaṃ, lābh'ānuttariyaṃ, sikkh-ā-nuttariyaṃ.|| ||

8. Pāricariy'ānuttariyañ ca kathaṃ hoti?|| ||

Idha, bhikkhave, ekacco khattiyam pi paricarati,||
brāhmaṇam pi paricarati,||
gahapatim pi parivārati,||
uccā-vacaṃ vā pana paricarati||
samaṇaṃ vā||
brāhmaṇaṃ vā||
micchā-diṭṭhikaṃ micchā-paṭipannaṃ paricarati.|| ||

Atth'esā bhikkhave pāricariyā?|| ||

N'esā n'atthī ti vadāmi.|| ||

Sā ca kho esā bhikkhave pāricariyā hīnā gammā pothujjanikā anariyā anattha-saṃhitā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

Yo ca kho bhikkhave Tathāgataṃ vā||
Tathāgata-sāvakaṃ vā paricarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṃ bhikkhave pārivariyānaṃ||
attāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṃ Tathāgataṃ vā||
Tathāgata-sāvakaṃ vā paricarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṃ vuccati bhikkhave pāricariy'ānuttariyaṃ.|| ||

Iti dassan'ānuttariyaṃ, savaṇ'ānuttariyaṃ, lābh'ānuttariyaṃ, sikkh-ā-nuttariyaṃ, pāricariy'ānuttariyaṃ.|| ||

9. Anussat'ānuttariyaṃ ca kathaṃ hoti?|| ||

Idha, bhikkhave, ekacco putta-lābham pi anussarati,||
dāra-lābham pi anussarati,||
dhana-lābham pi anussarati,||
uccā-vacaṃ vā lābhaṃ pana anussarati||
samaṇā vā||
brāhmaṇaṃ vā||
micchā-diṭṭhikaṃ vā||
micchā-paṭipannaṃ anussarati.|| ||

Atth'esā bhikkhave anussati?|| ||

N'esā n'atthī ti vadāmi.|| ||

Sā ca kho esā bhikkhave anassati hīnā gammā pothujjanikā anariyā anattha-saṃhitā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

Yo ca kho bhikkhave Tathāgataṃ vā||
[329] Tathāgata-sāvakaṃ vā anussarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno:||
etad ānuttariyaṃ bhikkhave anussatīnaṃ||
satatānaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
yad idaṃ Tathāgataṃ vā||
Tathāgata-sāvakaṃ vā anussarati||
niviṭṭha-saddho||
niviṭṭha-pemo||
ekanta-gato||
abhi-p-pasanno.|| ||

Idaṃ vuccati bhikkhave anussat'ānuttariyaṃ.|| ||

Iti anussat'ānuttariyaṃ.|| ||

Imāni kho bhikkhave cha anuttariyānī, tī.|| ||

Ye dassanavaraṃ laddhā savaṇañ ca anuttaraṃ,||
lābh'ānuttariyaṃ laddhā, sikhkhānuttariye ratā,||
Upaṭṭhitā pāricariye bhāvayanti anussatiṃ||
Vivekapaṭisaṃyuttaṃ khemaṃ amata-gāminiṃ,||
Appamāde pamoditā nipakā sīla-saṃvutā:||
Te ve kālena paccnti, yettha dukkhaṃ nirujjhatī ti.|| ||

Anuttariya Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement