Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
IV: Devatā-Vagga

Sutta 33

Dutiya Aparihāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ etad avoca:|| ||

"Cha yime bhante dhammā bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
hiri-gāravatā,||
ottappa-gāravatā.|| ||

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvaṭṭanti."|| ||

Idam avoca sā devatā.|| ||

Samanuñño Satthā ahosi.|| ||

Atha kho sā devatā,||
samanuñño me Satthā, ti||
Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī.|| ||

 

§

 

Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||

Imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkanta vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave sā devatā maṃ etad avoca:|| ||

"Chayime bhante dhammā bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
hiri-gāravatā,||
ottappa-gāravatā.|| ||

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvaṭṭantiti."|| ||

Idam avoca bhikkhave sā devatā,||
idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī ti.

Satthu garu dhamma-garu saṅghe ca tibba-gāravo,||
Hiri-ottappa-sampanno sappatisso sagāravo,||
Abhabbo parihānāya Nibbānass'eva santike ti.|| ||

 


Contact:
E-mail
Copyright Statement