Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 37

Jaḷaṅga-Dāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[336]

[1][pts][than] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Veḷukaṇḍakī Nandamātā upāsikā Sāriputta-Moggallāna pamukhe bhikkhu-saṅghe chaḷ-aṅga-samannā-gataṃ dakkhiṇaṃ patiṭṭhapeti.|| ||

Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena Veḷukaṇḍakiṃ Nandamātaraṃ upāsikaṃ Sāriputta-Moggallāna pamukhe bhikkhu-saṅghe chaḷ-aṅga-samannā-gataṃ dakkhiṇaṃ patiṭṭhāpentiṃ.|| ||

Disvā bhikkhū āmantesi:|| ||

"Esā bhikkhave Veḷukaṇḍakī Nandamātā upāsikā Sāriputta-Moggallānapamukhe bhikkhu-saṅghe chaḷ-aṅga-samannā-gataṃ dakkhiṇaṃ patiṭṭhāpeti.|| ||

Kathañ ca bhikkhave chaḷ-aṅga-samannā-gatā dakkhiṇā hoti?|| ||

2. Idha, bhikkhave, dāyakassa tīṇ'aṅgāni honti.|| ||

Paṭiggāhakānaṃ tīṇ'aṅgāni.|| ||

Katamāni dāyakassa tīṇ'aṅgāni?|| ||

Idha, bhikkhave, dāyako pubb'eva dānā sumano hoti,||
dadaṃ cittaṃ pasādeti,||
datvā atta-mano hoti.|| ||

Imāni dāyakassa tīṇ'aṅgāni.|| ||

Katamāni paṭiggāhakānaṃ tīṇ'aṅgāni?|| ||

Idha, bhikkhave, paṭiggāhakā vīta-rāgā vā honti rāga-vinayāya vā paṭipannā.|| ||

Vītadosā vā honti dosa-vinayāya vā paṭipannā.|| ||

Vītamohā vā honti moha-vinayāya vā paṭipannā.|| ||

Imāni paṭiggāhakānaṃ tīṇ'aṅgāni.|| ||

Iti dāyakassa tīṇ'aṅgāni,||
paṭiggākānaṃ tīṇ'aṅgāni.|| ||

Evaṃ kho bhikkhave chaḷ-aṅga-samannā-gatā dakkhiṇā hoti.|| ||

3. Evaṃ chaḷ-aṅga-samannā-gatāya bhikkhave dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ|| ||

"Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭatī" ti.|| ||

Atha kho asaṅkheyyo appameyyo mahā puñña-k-khandho tv'eva saṅkhaṃ gacchati.|| ||

Seyyathā pi, bhikkhave, mahā-samudde na sukaraṃ udakassa pamā- [337] ṇaṃ gahetuṃ.|| ||

"Ettakāni udak'āḷhakānī", ti vā,||
"ettakāni udak'āḷhaka-satānī," ti vā,||
"ettakāni udak'āḷhaka-sahassānī," ti vā||
"ettakāni udak'āḷhakasata-sahassānī" ti vā.|| ||

Atha kho asaṅkheyyo appameyyo,||
mahā-udaka-k-khandho tv'eva saṅkhaṃ gacchati.|| ||

Evam'eva kho bhikkhave evaṃ chaḷ-aṅga-samannā-gatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ:|| ||

"Ettako puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro sovaggiko sukha-vipāko sagga-saṃvaṭṭa-niko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭatī" ti.|| ||

Atha kho asaṅkheyyo appameyyo||
mahā-puñña-k-khandho tv'eva saṅkhaṃ gacchatī" ti.|| ||

 


 

Pubb'eva dānā sumano, dadaṃ cittaṃ pasādaye,||
datvā atta-mano hoti: esā yaññassa sampadā.|| ||

Vītarāgā vīta-dosā vīta-mohā anāsavā,||
khettaṃ yaññassa sampannaṃ saññatā brahma-cārayo.|| ||

Sayaṃ ācamayitvāna datvā sakehi pāṇīhi,||
attato parato ceso yañño hoti maha-p-phalo.|| ||

Evaṃ yajitvā medhāvī saddho muttena cetasā,||
avyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement