Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 41

Dāru-k-Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[340]

[1][pts][than][olds] EVAṂ ME SUTAṂ

Ekaṃ samayaṃ āyasmā Sāriputto Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya sambahulehi bhikkhūhi saddhiṃ Gijjhakūṭā pabbatā orohanto addasa aññatarasmiṃ padese mahantaṃ dāru-k-khandhaṃ,||
disvā bhikkhū āmantesi:|| ||

"Passatha no bumhe āvuso amuṃ mahantaṃ dāru-k-khandhan" ti?|| ||

"Evam āvuso" ti.|| ||

[2][pts][than][olds] "Ākaṅkha-māno āvuso bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ paṭhavī tv'eva adhimucceyya.|| ||

Taṃ kissa hetu?|| ||

Atthi āvuso amusmiṃ dāru-k-khandhe paṭhavi-dhātu,||
yaṃ nissāya bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ paṭhavī tv'eva adhimucceyya.|| ||

[3][pts][than][olds] Ākaṅkha-māno āvuso bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ āpo tv'eva adhimucceyya.|| ||

Taṃ kissa hetu?|| ||

Atthi āvuso amusmiṃ dāru-k-khandhe āpo-dhātu,||
yaṃ nissāya bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ āpo tv'eva adhimucceyya.|| ||

[4][pts][than][olds] Ākaṅkha-māno āvuso bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ tejo tv'eva adhimucceyya.|| ||

Taṃ kissa hetu?|| ||

Atthi āvuso amusmiṃ dāru-k-khandhe tejo-dhātu,||
yaṃ nissāya bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ tejo tv'eva adhimucceyya.

[5][pts][than][olds] Ākaṅkha-māno āvuso bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ vāyo tv'eva adhimucceyya.|| ||

Taṃ kissa hetu?

Atthi āvuso amusmiṃ dāru-k-khandhe vāyo-dhātu,||
yaṃ nissāya bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ vāyo tv'eva adhimucceyya.

[6][pts][than][olds] Ākaṅkha-māno āvuso bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ subhan tv'eva adhimucceyya.|| ||

Taṃ kissa hetu?|| ||

Atthi āvuso amusmiṃ dāru-k-khandhe subha-dhātu,||
yaṃ nissāya bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ subhan tv'eva adhimucceyyā ti

[7][pts][than][olds] Ākaṅkha-māno āvuso bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ asubhan tv'eva adhimucceyya.|| ||

Taṃ kissa hetu?|| ||

Atthi āvuso amusmiṃ dāru-k-khandhe asubha-dhātu, yaṃ nissāya bhikkhu iddhimā ceto-vasi-p-patto amuṃ dāru-k-khandhaṃ asubhan tv'eva adhimucceyyā ti

 


Contact:
E-mail
Copyright Statement