Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 47

Paṭhama Sandiṭṭhika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[356]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Moliyasīvako paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitīsāretvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho Moliyasīvako paribbājako Bhagavantaṃ etad avoca:|| ||

"'Sandiṭṭhiko dhammo,||
sandiṭṭhiko dhammo',||
ti bhante vuccati.|| ||

Kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viñuhi" ti?|| ||

[357] 2. "Tena hi Sivaka tañ ñ'ev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi Sīvaka,||
santaṃ vā ajjhattaṃ lobhaṃ:||
'Atthi me ajjhattaṃ lobho' ti pajānāsi,||
asantaṃ vā ajjhattaṃ lobhaṃ||
"N'atthi me ajjhattaṃ lobho' ti pajānāsī" ti?|| ||

"Evaṃ bhante."|| ||

"Yaṃ kho tvaṃ Sīvaka santaṃ vā ajjhattaṃ lobhaṃ||
'Atthi me ajjhattaṃ lobho' ti pajānāsi,||
asantaṃ vā ajjhattaṃ lobhaṃ||
'N'atthi me ajjhattaṃ lobho' ti pajānāsi:|| ||

Evaṃ kho Sīvaka sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi Sīvaka,||
santaṃ vā ajjhattaṃ dosaṃ:||
'Atthi me ajjhattaṃ doso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ dosaṃ||
"N'atthi me ajjhattaṃ doso' ti pajānāsī" ti?|| ||

"Evaṃ bhante."|| ||

"Yaṃ kho tvaṃ Sīvaka santaṃ vā ajjhattaṃ dosaṃ||
'Atthi me ajjhattaṃ doso' ti pajānāsi,||
asantaṃ vā ajjhattaṃ dosaṃ||
'N'atthi me ajjhattaṃ doso' ti pajānāsi:|| ||

Evaṃ kho Sīvaka sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi Sīvaka,||
santaṃ vā ajjhattaṃ mohaṃ:||
'Atthi me ajjhattaṃ moho' ti pajānāsi,||
asantaṃ vā ajjhattaṃ mohaṃ||
"N'atthi me ajjhattaṃ moho' ti pajānāsī" ti?|| ||

"Evaṃ bhante."|| ||

"Yaṃ kho tvaṃ Sīvaka santaṃ vā ajjhattaṃ mohaṃ||
'Atthi me ajjhattaṃ moho' ti pajānāsi,||
asantaṃ vā ajjhattaṃ mohaṃ||
'N'atthi me ajjhattaṃ moho' ti pajānāsi:|| ||

Evaṃ kho Sīvaka sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

 

§

 

Taṃ kiṃ maññasi Sīvaka,||
santaṃ vā ajjhattaṃ lobha-dhammaṃ:||
'Atthi me ajjhattaṃ lobha-dhammo' ti pajānāsi,||
asantaṃ vā ajjhattaṃ lobha-dhammaṃ||
"N'atthi me ajjhattaṃ lobha-dhammo' ti pajānāsī" ti?|| ||

"Evaṃ bhante."|| ||

"Yaṃ kho tvaṃ Sīvaka santaṃ vā ajjhattaṃ lobha-dhammaṃ||
'Atthi me ajjhattaṃ lobha-dhammo' ti pajānāsi,||
asantaṃ vā ajjhattaṃ lobha-dhammaṃ||
'N'atthi me ajjhattaṃ lobha-dhammo' ti pajānāsi:|| ||

Evaṃ kho Sīvaka sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi Sīvaka,||
santaṃ vā ajjhattaṃ dosa-dhammaṃ:||
'Atthi me ajjhattaṃ dosa-dhammo' ti pajānāsi,||
asantaṃ vā ajjhattaṃ dosa-dhammaṃ||
"N'atthi me ajjhattaṃ dosa-dhammo' ti pajānāsī" ti?|| ||

"Evaṃ bhante."|| ||

"Yaṃ kho tvaṃ Sīvaka santaṃ vā ajjhattaṃ dosa-dhammaṃ||
'Atthi me ajjhattaṃ dosa-dhammo' ti pajānāsi,||
asantaṃ vā ajjhattaṃ dosa-dhammaṃ||
'N'atthi me ajjhattaṃ dosa-dhammo' ti pajānāsi:|| ||

Evaṃ kho Sīvaka sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Taṃ kiṃ maññasi Sīvaka,||
santaṃ vā ajjhattaṃ moha-dhammaṃ:||
'Atthi me ajjhattaṃ moha-dhammo' ti pajānāsi,||
asantaṃ vā ajjhattaṃ moha-dhammaṃ||
"N'atthi me ajjhattaṃ moha-dhammo' ti pajānāsī" ti?|| ||

"Evaṃ bhante."|| ||

"Yaṃ kho tvaṃ Sīvaka santaṃ vā ajjhattaṃ moha-dhammaṃ||
'Atthi me ajjhattaṃ moha-dhammo' ti pajānāsi,||
asantaṃ vā ajjhattaṃ moha-dhammaṃ||
'N'atthi me ajjhattaṃ moha-dhammo' ti pajānāsi:|| ||

Evaṃ kho Sīvaka sandiṭṭhiko dhammo hoti,||
akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkajjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
"cakkhu-manto rūpāni dakkhinti, ti,||
evam'eva'hotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃsaraṇaṃ gacchāmi Dhammañ ca bhikkhu Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan ti.|| ||

 


Contact:
E-mail
Copyright Statement