Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 50

Indriya Saṅvara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Indriya-saṃvare bhikkhave asati||
indriya-saṃvara-vipannassa||
hat'ūpanisaṃ hoti sīlaṃ.|| ||

Sīle asati||
sīla-vipannassa||
hat'ūpaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'upanisaṃ hoti yathā-bhūta ñāṇa-dassanaṃ.|| ||

Yathā-bhūta ñāṇa-dassane asati||
yathā-bhūta ñāṇa-dassana-vipannassa||
hat'upaniso hoti nibbidā-virāgo.|| ||

Nibbidā-virāge asati||
nibbidā-virāga-vipannassa||
hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

Seyyathā pi, bhikkhave, rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṃ gacchati,||
taco pi na pāripūriṃ gacchati,||
pheggu pi na pāripūriṃ gacchati,||
sāro pi na pāripūriṃ gacchati.|| ||

Evam eva kho, bhikkhave, indriya saṃvare asati||
indriya-saṃvara-vipannassa||
hat'ūpanisaṃ hoti sīlaṃ;||
sīle asati||
sīla-vipannassa||
hat'ūpaniso hoti sammā-samādhi;||
sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'upanisaṃ hoti yathā-bhūta ñāṇa-dassanaṃ;||
yathā-bhūta ñāṇa-dassane asati||
yathā-bhūta ñāṇa-dassana-vipannassa||
hat'upaniso hoti nibbidā-virāgo;||
nibbidā-virāge asati||
nibbidā-virāga-vipannassa||
hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

 

§

 

Indriya-saṃvare bhikkhave sati||
indriya-saṃvara-sampannassa||
upanisa-sampannaṃ hoti sīlaṃ.|| ||

Sīle sati||
sīla-sampannassa||
upanisa-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanisa-sampannaṃ hoti yathā-bhūta ñāṇa-dassanaṃ.|| ||

Yathā-bhūta ñāṇa-dassane sati||
yathā-bhūta ñāṇa-dassana-sampannassa||
upanisa-sampanno hoti nibbidā-virāgo.|| ||

Nibbidā-virāge sati||
nibbidā-virāga-sampannassa||
upanisa-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

Seyyathā pi, bhikkhave, rukkho sākhā-palāsa-sampanno,||
tassa papaṭikā pi pāripuriṃ gacchati,||
taco pi pāripūriṃ gacchati,||
pheggu pi pāripūriṃ gacchati,||
sāro pi pāripūriṃ gacchati.|| ||

Evam eva kho, bhikkhave, indriya-saṃvare sati||
indriya-saṃvara-sampannassa||
upanisa-sampannaṃ hoti sīlaṃ;||
sīle sati||
sīla-sampannassa||
upanisa-sampanno hoti sammā-samādhi;||
sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanisa-sampannaṃ hoti yathā-bhūta ñāṇa-dassanaṃ;||
yathā-bhūta ñāṇa-dassane sati||
yathā-bhūta ñāṇa-dassana-sampannassa||
upanisa-sampanno hoti nibbidā-virāgo;||
nibbidā-virāge sati||
nibbidā-virāga-sampannassa||
upanisa-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

 


Contact:
E-mail
Copyright Statement