Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 54

Dhammika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[366]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tena kho pana samayen'āyasmā Dhammiko jāti-bhūmiyaṃ āvāsiko hoti sabbaso jāti-bhūmiyaṃ sattasu āvāsesu.|| ||

Tatra sudaṃ āyasmā Dhammiko āgantuke bhikkhū||
akkosati,||
paribhāsati,||
vihiṃsati,||
vitudati,||
roseti vācāya.|| ||

Te ca āgantukā bhikkhu āyasmatā Dhammikena||
akkosiyamānā,||
paribhāsiyamānā,||
vihesiyamānā,||
vitudiyamānā,||
rosiyamānā vācāya,||
pakkamanti,||
na saṇṭhahanti||
riñcanti āvāsaṃ.|| ||

Atha kho jāti-bhūmakānaṃ upāsakānaṃ etad ahosi:|| ||

"Mayaṃ kho bhikkhu-saṅghaṃ pacc'upaṭṭhitā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena||
atha kho pana āgantukā bhikkhu pakkamanti,||
na sanṭhahanti,||
riñcanti āvāsaṃ.|| ||

Ko nu kho hetu,||
ko paccayo||
yena āgantukā bhikkhū||
pakkamanti,||
na saṇṭhahanti,||
riñcanti āvāsan" ti?|| ||

Atha kho jāti-bhūmakānaṃ upāsakānaṃ etad ahosi:|| ||

"Ayaṃ kho āyasmā Dhammiko āgantuke bhikkhu||
akkosati,||
paribhāsati,||
vihiṃsati,||
vitudati,||
roseti vācāya.|| ||

Te ca āgantukā bhikkhū āyasmatā Dhammikena||
akkosiyamānā,||
paribhāsiyamānā,||
vihesiyamānā,||
vitudiyamānā,||
rosiyamānā vācāya,||
pakkamanti,||
na saṇṭhahanti,||
riñcanti āvāsaṃ.|| ||

Yan nūna mayaṃ āyasmantaṃ Dhammikaṃ pabbājeyyāmā" ti.|| ||

Atha kho jāti-bhūmakā upāsakā yen'āyasmā Dhammiko ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Dhammikaṃ etad avocuṃ:|| ||

"Pakkamatu bhante āyasmā Dhammiko imamhā āvāsā,||
alaṃ te idha vāsenā" ti.|| ||

2. Atha kho āyasmā Dhammiko tamhā āvāsaṃ aññaṃ avāsaṃ agamāsi.|| ||

Tatra pi sudaṃ āyasmā Dhammiko āgantuke bhikkhu||
akkosati,||
paribhāsati,||
vihiṃsati,||
vitudati,||
roseti vācāya.|| ||

Te ca āgantukā bhikkhu āyasmatā Dhammikena||
akkosiyamānā,||
paribhāsiyamānā,||
vihesiyamānā,||
vitudiyamānā,||
rosiyamānā vācāya,||
pakkamanti,||
na saṇṭhahanti||
riñ- [367] canti āvāsaṃ.|| ||

Atha kho jāti-bhūmakānaṃ upāsakānaṃ etad ahosi:|| ||

"Mayaṃ kho bhikkhu-saṅghaṃ pacc'upaṭṭhitā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena||
atha kho pana āgantukā bhikkhu pakkamanti,||
na sanṭhahanti,||
riñcanti āvāsaṃ.|| ||

Ko nu kho hetu,||
ko paccayo||
yena āgantukā bhikkhū||
pakkamanti,||
na saṇṭhahanti,||
riñcanti āvāsan" ti?|| ||

Atha kho jāti-bhūmakānaṃ upāsakānaṃ etad ahosi:|| ||

"Ayaṃ kho āyasmā Dhammiko āgantuke bhikkhu||
akkosati,||
paribhāsati,||
vihiṃsati,||
vitudati,||
roseti vācāya.|| ||

Te ca āgantukā bhikkhū āyasmatā Dhammikena||
akkosiyamānā,||
paribhāsiyamānā,||
vihesiyamānā,||
vitudiyamānā,||
rosiyamānā vācāya,||
pakkamanti,||
na saṇṭhahanti,||
riñcanti āvāsaṃ.|| ||

Yan nūna mayaṃ āyasmantaṃ Dhammikaṃ pabbājeyyāmā" ti.|| ||

Atha kho jāti-bhūmakā upāsakā yen'āyasmā Dhammiko ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Dhammikaṃ etad avocuṃ:|| ||

"Pakkamatu bhante āyasmā Dhammiko imamhā āvāsā,||
alaṃ te idha vāsenā" ti.|| ||

3. Atha kho āyasmā Dhammiko tamhā āvāsaṃ aññaṃ avāsaṃ agamāsi.|| ||

Tatra pi sudaṃ āyasmā Dhammiko āgantuke bhikkhū||
akkosati,||
paribhāsati,||
vihiṃsati,||
vitudati,||
roseti vācāya.|| ||

Te ca āgantukā bhikkhu āyasmatā Dhammikena||
akkosiyamānā,||
paribhāsiyamānā,||
vihesiyamānā,||
vitudiyamānā,||
rosiyamānā vācāya,||
pakkamanti,||
na saṇṭhahanti||
riñcanti āvāsaṃ.|| ||

Atha kho jāti-bhūmakānaṃ upāsakānaṃ etad ahosi:|| ||

"Mayaṃ kho bhikkhu-saṅghaṃ pacc'upaṭṭhitā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena||
atha kho pana āgantukā bhikkhu pakkamanti,||
na sanṭhahanti,||
riñcanti āvāsaṃ.|| ||

Ko nu kho hetu,||
ko paccayo||
yena āgantukā bhikkhū||
pakkamanti,||
na saṇṭhahanti,||
riñcanti āvāsan" ti?|| ||

Atha kho jāti-bhūmakānaṃ upāsakānaṃ etad ahosi:|| ||

"Ayaṃ kho āyasmā Dhammiko āgantuke bhikkhu||
akkosati,||
paribhāsati,||
vihiṃsati,||
vitudati,||
roseti vācāya.|| ||

Te ca āgantukā bhikkhū āyasmatā Dhammikena||
akkosiyamānā,||
paribhāsiyamānā,||
vihesiyamānā,||
vitudiyamānā,||
rosiyamānā vācāya,||
pakkamanti,||
na saṇṭhahanti,||
[368] riñcanti āvāsaṃ.|| ||

Yan nūna mayaṃ āyasmantaṃ Dhammikaṃ pabbājeyyāmā" ti.|| ||

Atha kho jāti-bhūmakā upāsakā yen'āyasmā Dhammiko ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Dhammikaṃ etad avocuṃ:|| ||

"Pakkamatu bhante āyasmā Dhammiko sabbaso jāti-bhūmiyaṃ sattahi āvāsehī" ti.|| ||

4. Atha kho āyasmato Dhammikassa etad ahosi:|| ||

"Pabbājito kho'mhi||
jāti-bhūmakehi upāsakehi sabbaso jāti-bhūmiyaṃ sattahi āvāsehi,||
kahan nū kho dāni gacchāmī" ti?|| ||

Atha kho āyasmato Dhammikassa etad ahosi:|| ||

"Yan nūn-ā-haṃ yena Bhagavā ten'upasaṅkameyyan" ti?|| ||

Atha kho āyasmā Dhammiko patta-cīvaram ādāya yena Rājagahaṃ tena pakkāmi.|| ||

Anupubbena yena Rājagahaṃ Gijjhakūṭo pabbato,||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Dhammikaṃ Bhagavā etad avoca:|| ||

"Handa kuto nu tvaṃ brāhmaṇa Dhammika,||
āgachchasī" ti?|| ||

"Pabbājito ahaṃ bhante jāti-bhūmakehi upāsakehi sabbaso jāti-bhūmiyaṃ sattahi āvāsehī" ti.|| ||

"Alaṃ brāhmaṇa Dhammika, kiṃ te iminā?|| ||

Yaṃ tvaṃ tato tato pabbā-jenti,||
so tvaṃ tato tato pabbājito mam eva santike āgacchasi.|| ||

5. Bhūta-pubbaṃ, brāhmaṇa Dhammika,||
sāmuddikā vāṇijā tīra-dassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjho-gāhanti.|| ||

Te atīradakkhīṇīyā nāvāya tīra-dassiṃ sakuṇaṃ muñcanti.|| ||

So gacchat'eva purattimaṃ disaṃ,||
gacchati pacchimaṃ disaṃ,||
gacchati uttaraṃ disaṃ,||
gacchati dakkhiṇaṃ disaṃ,||
gacchati uddhaṃ,||
gacchati anudisaṃ.|| ||

Sace so samantā tīraṃ passati,||
tathā gatako va hoti.|| ||

Sace pana so samantā tīraṃ na passati,||
tam eva nāvaṃ paccā-gacchati.|| ||

Evam eva kho brāhmaṇa Dhammika,||
yaṃ tvaṃ tato tato pabbā-jenti,||
so tvaṃ tato tato pabbājito mam'eva santikaṃ āgacchasi.|| ||

[369] Bhūta-pubbaṃ, brāhmaṇa Dhammika,||
rañño Koravyassa Suppatiṭṭho nāma Nigrodha-rājā ahosi pañcasākho sītacchāyo manoramo.|| ||

Suppatiṭṭassa kho pana brāhmaṇa Dhammika,||
Nigrodha-rājassa dvādasa yojanāni abhiniveso ahosi,||
pañca yojanāni mulakasantānakānaṃ.|| ||

Suppatiṭṭhassa kho pana brāhmaṇa Dhammika,||
nigodharājassa tāva mahantāni phalāni ahesuṃ.|| ||

Seyyathā pi nāma āḷhakathālikā,||
evam assa sāduni phalāni ahesuṃ,||
seyyathā pi nāma khuddam madhuṃ anīlakaṃ.|| ||

Suppatiṭṭhassa kho pana brāhmaṇa Dhammika,||
Nigrodha-rājassa||
ekaṃ khandhaṃ rājā paribhuñjati saddhiṃ itthāgārena,||
ekaṃ khandhaṃ balakāyo paribhuñjati,||
ekaṃ khandhaṃ negamajāna-padā paribhuñjanti,||
ekaṃ khandhaṃ samaṇa-brāhmaṇā paribhuñjanti,||
ekaṃ khandhaṃ miga-pakkino paribhuñjanti.|| ||

Suppatiṭṭhassa kho pana brāhmaṇa Dhammika Nigrodha-rājassa na koci phalāni rakkhati.|| ||

Na ca sudaṃ añña-maññassa phalāni hiṃsanti.|| ||

Atha kho brāhmaṇa Dhammika,||
aññataro pūriso Suppatiṭṭhassa Nigrodha-rājassa yāva-datthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkāmi.|| ||

Atha kho brāhmaṇa Dhammika,||
Suppatiṭṭhe Nigrodha-rāje adhivatthāya devatāya etad ahosi:|| ||

'Acchariyaṃ vata bho,||
abbhūtaṃ vata bho,||
yāva pāpo manusso yatra hi nāma Suppatiṭṭhassa Nigrodha-rājassa yāva-datthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkamissati,||
yan nūna Suppatiṭṭho Nigrodha-rājā āyatiṃ phalaṃ na dadeyyā' ti.|| ||

Atha kho brāhmaṇa Dhammika,||
Suppatiṭṭho Nigrodha-rājā āyatiṃ phalaṃ nādāsi.|| ||

Atha kho brāhmana Dhammika,||
[370] rājā Koravyo yena Sakko devanam Indo ten'upasaṅkami.|| ||

Upasakamitvā Sakkaṃ devānam indaṃ etad avoca:|| ||

'Yagghe mārisa, jāneyyāsi,||
Suppatiṭṭho Nigrodha-rājā phalaṃ na detī' ti?|| ||

Atha kho brāhmaṇa Dhammika,||
Sakko devānam Indo tathā-rūpaṃ iddhābhi-saṅkhāraṃ abhisaṅkhāsi,||
yathā bhusā vāta-vuṭṭhi āgantvā Suppatiṭṭhaṃ Nigrodha-rājaṃ pātesi ummūlam akāsi.|| ||

Atha kho brāhmaṇa Dhammika,||
Suppatiṭṭhe Nigrodha-rāje adhivatthā devatā dukkhī dummanā assumukhī rudamānā eka-m-antaṃ aṭṭhāsi.|| ||

Atha kho brāhmaṇa Dhammika,||
Sakko devānam Indo yena Suppatiṭṭhe Nigrodha-rāje adhivatthā devatā ten'upasaṅkami.|| ||

Upasaṅkamitvā Suppatiṭṭhe Nigrodha-rāje adhivatthaṃ devataṃ etad avoca:|| ||

'Kin nu tvaṃ devate dukkhī dummanā assumukhī rudamānā eka-m-antaṃ ṭhitā' ti?|| ||

'Tathā hi pana me mārisa,||
bhūsā vāta-vuṭṭhi āgantvā bhavanaṃ pātesi ummūlam akāsī' ti.|| ||

'Api nu tvaṃ devate,||
rukkha-dhamme ṭhitāya bhūsā vāta-vuṭṭhi āgantvā bhavanaṃ pavattesi ummūlam akāsī' ti?|| ||

'Kathaṃ pana mārisa rukkho rukkha-dhamme ṭhito hotī' ti?|| ||

'Idh'eva devate,||
rukkhassa mūlaṃ mūlatthikā haranti,||
tacaṃ tacatthikā haranti,||
pattaṃ pattatthikā haranti,||
pupphaṃ pupphatthikā haranti,||
phalaṃ phalatthikā haranti||
na ca tena devatāya anatta-manatā vā||
anabhiraddhi vā||
karaṇīyā.|| ||

Evaṃ kho devate rukkho rukkha-dhamme ṭhito hotī' ti.|| ||

'Aṭṭhitāy'eva kho me mārisa rukkha-dhamme bhūsā vāta-vuṭṭhi āgantvā bhavanaṃ pātesi ummūlam akāsi' ti.|| ||

'Sace kho tvaṃ devate rukkha-dhamme tiṭṭheyyāsi,||
siyā pe te bhavanaṃ yathāpure' ti.|| ||

'Ṭhassām'ahaṃ [371] mārisa rukkha-dhamme,||
hotu me bhavanaṃ yathāpūre' ti.|| ||

Atha kho brāhmaṇa Dhammika,||
Sakko devānam Indo tathā-rūpaṃ iddhābhi-saṅkhāraṃ abhisaṅkhāsi,||
yathā bhūsā vāta-vuṭṭhi āgantvā Suppatiṭṭhaṃ Nigrodha-rājaṃ ussāpesi,||
sacchavīni mūlāni ahesuṃ.|| ||

Evam eva kho brāhmaṇa Dhammika,||
api nū taṃ samaṇa-dhamme ṭhitaṃ jāti-bhūmikā upāsakā pabbājeyyuṃ sabbaso jāti-bhūmiyaṃ sattahi āvāsehī" ti?|| ||

"Kathaṃ pana bhante samaṇo samaṇa-dhamme ṭhito hoti" ti?|| ||

"Idha brāhmaṇa Dhammika,||
samaṇo akkosantaṃ na paccakkosati,||
rosentaṃ na paṭirosati,||
bhaṇḍantaṃ na paṭibhaṇḍati.|| ||

Evaṃ kho brāhmaṇa Dhammika,||
samaṇo samaṇa-dhamme ṭhito hotī" ti.|| ||

"Aṭṭhitaṃ yeva kho maṃ bhante samaṇa-dhamme jāti-bhūmikā upāsakā pabbājesuṃ sabbaso jāti-bhūmiyaṃ sattahī āvāsehī" ti.|| ||

7. "Bhūta-pubbaṃ brāhmaṇa Dhammika,||
Sunetto nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Sunettassa kho pana brāhmaṇa Dhammika,||
Satthuno anekāni sāvakasatāni ahesuṃ.|| ||

Sunetto Satthā sāvakānaṃ Brahma-lokasahavyatāya dhammaṃ deseti.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Sunettassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Sunettassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

Bhūta-pubbaṃ brāhmaṇa Dhammika, Mūgapakkho nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Mūgapakkhassa kho pana brāhmaṇa Dhammika,||
Satthuno anekāni sāvakasatāni ahesuṃ.|| ||

Mūgapakkho Satthā sāvakānaṃ Brahma-lokasahavyatāya dhammaṃ deseti.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Mūgapakkhassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Mūgapakkhassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

Bhūta-pubbaṃ brāhmaṇa Dhammika, Araṇemi nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Araṇemissa kho pana brāhmaṇa Dhammika,||
Satthuno anekāni sāvakasatāni ahesuṃ.|| ||

Araṇemino Satthā sāvakānaṃ Brahma-lokasahavyatāya dhammaṃ deseti.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Araṇemissa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Araṇemissa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

Bhūta-pubbaṃ brāhmaṇa Dhammika, Kuddālako nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Kuddālakassa kho pana brāhmaṇa Dhammika,||
Satthuno anekāni sāvakasatāni ahesuṃ.|| ||

Kuddālako Satthā sāvakānaṃ Brahma-lokasahavyatāya dhammaṃ deseti.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Kuddālakassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Kuddālakassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

Bhūta-pubbaṃ brāhmaṇa Dhammika, Hatthipālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Hatthipālassa kho pana brāhmaṇa Dhammika,||
Satthuno anekāni sāvakasatāni ahesuṃ.|| ||

Hatthipālo Satthā sāvakānaṃ Brahma-lokasahavyatāya dhammaṃ deseti.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Hatthipālassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Hatthipālassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

Bhūta-pubbaṃ brāhmaṇa Dhammika, [372] Jotipālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Jotipālassa kho pana brāhmaṇa Dhammika,||
Satthuno anekāni sāvakasatāni ahesuṃ.|| ||

Jotipālo Satthā sāvakānaṃ Brahma-lokasahavyatāya dhammaṃ deseti.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Jotipālassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye kho pana brāhmaṇa Dhammika,||
Jotipālassa Satthuno Brahma-lokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

Taṃ kiṃ maññasi brāhmaṇa Dhammika,||
yo ime cha Satthāre titthakare kāmesū vīta-rāge aneka-sataparivāre sasāvaka-saṅghe paduṭṭhacitto akkoseyya,||
paribhāseyya,||
bahuṃ so apuññaṃ pasaveyyā" ti?|| ||

"Evaṃ bhante."|| ||

8. "Yo kho brāhmaṇa Dhammika,||
ime cha Satthāre titthakare kāmesu vīta-rāge aneka-sataparivāre sasāvaka-saṅghe paduṭṭhacitto akkoseyya,||
paribhāseyya,||
bahuṃ so apuññaṃ pasaveyya.|| ||

Yo ekaṃ diṭṭhi-sampannaṃ puggalaṃ paduṭṭhacitto akkosati,||
paribhāsati,||
ayaṃ tato bahutaraṃ apuññaṃ pasavati.|| ||

Taṃ kissa hetu?|| ||

Nāhaṃ brāhmaṇa Dhammika,||
ito bahiddhā eva-rūpiṃ khantiṃ vadāmi yathā'maṃ sabrahma-cārīsu.|| ||

9. Tasmātiha brāhmaṇa Dhammika,||
evaṃ sikkhitabbaṃ:|| ||

"Na no sabrahma-cārisu cittāni paduṭṭhāni bhavissantī ti.|| ||

Evaṃ hi te brāhmaṇa Dhammika, sikkhitabban" ti.|| ||

[373] Sunetto Mūgapakkho ca Araṇemi ca brāhmaṇo||
Kuddālako ahu Satthā Hatthipālo ca māṇavo.

Jotipālo ca Govindo ahu satta purohito||
Ahiṃsaka atītaṃse cha Satthāro yasassino,

Nirāmagandhā karuṇe vimuttā kāmasaṃyojanātigā||
Kāmarāgaṃ virāchetvā brahma-lok'ūpagā ahu.

Ahesuṃ sāvakā tesaṃ anekāni satāni pi||
Nirāmagandhā karuṇe vimuttā kāmasaṃyojanātigā||
Kāmarāgaṃ virāchetvā Brahma-lokupagā ahu.

Ye te isī bāhirake vīta-rāge samāhite||
Paduṭṭhamanasaṅkappo yo naro paribhāsati,

Bahuñ ca so pasavati apuññaṃ tādiso naro||
Yo cekaṃ diṭṭhi-sampannaṃ bhikkhuṃ Buddhassa sāvakaṃ,

Paduṭṭhamanasaṅkappo yo naro paribhāsati.||
Ayaṃ tato bahutaraṃ apuññaṃ pasave naro.

Na sādhurūpaṃ āsīde diṭṭhi-ṭ-ṭhānappahāyinaṃ||
Sattamo puggalo eso ariyaSaṅghassa vuccati.

Avīta-rāgo kāmesu yassa pañc'indriyā mudu||
Saddhā satī ca viriyaṃ samatho ca vipassanā.

Tādisaṃ bhikkhum āsajja pubb'eva upahaññati.||
Attānaṃ upahantvāna pacchā aññaṃ vihiṃsati.

Yo ca rakkhati attāṇaṃ rakkhito tassa bāhiro||
Tasmā rakkheyya attāṇaṃ, akkhato paṇḍito sadā ti.|| ||

Dhammika Vagga Pañcamo

 


Contact:
E-mail
Copyright Statement