Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 78

Sukha-Somanassa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[302]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukha-somanassa-bahulo viharati,||
yoni c'assa āraddhā hoti āsavānaṃ khayāya.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhū||
dhamm-ā-rāmo hoti,||
bhāvan-ā-rāmo hoti,||
pahān-ā-rāmo hoti,||
pavivek-ā-rāmo hoti,||
avyāpajjh-ā-rāmo hoti,||
ni-p-papañc-ā-rāmo hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭh'eva dhammo sukha-somanassa-bahulo viharati,||
yoni c'assa āraddhā hoti āsavānaṃ khayāyā, ti.|| ||

 


Contact:
E-mail
Copyright Statement