Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 87

Voropita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[436]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi chahi?|| ||

3. Mātā jīvitā voropitā hoti,||
pitā jivitā voropito hoti||
arahaṃ jivitā voropito hoti,||
Tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti,||
saṅgho bhinno hoti,||
duppañño hoti||
jaḷo ela-mūgo.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

 

§

 

4. Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi chahi?|| ||

[437] 5. Na mātā jivitā voropitā hoti,||
na pitā jivitā voropito hoti||
na arahaṃ jivitā voropito hoti,||
na Tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti,||
na saṅgho bhinno hoti,||
paññavā hoti||
ajaḷo anela-mūgo.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan ti.|| ||

 


Contact:
E-mail
Copyright Statement