Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga

Sutta 112

Assāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[447]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Tayo me bhikkhave dhammā.|| ||

Katame tayo?|| ||

Assāda-diṭṭhi,||
attānu-diṭṭhi,||
micchā-diṭṭhi.|| ||

Ime kho bhikkhave tayo dhammā.|| ||

 

§

 

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Assāda-diṭṭhiyā pahānāya anicca-saññā bhāvetabbā.|| ||

Attānu-diṭṭhiyā pahānāya anatta-saññā bhāvetabbā.|| ||

Micchā-diṭṭhiyā pahānāya sammā-diṭṭhi bhāvetabbā.|| ||

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement