Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
XII. Vaggāsaṅgabitā Suttanta (Sāmañña Vaggo)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[449]

Sutta 117

Kāy-ā-nupassī Suttaṃ

[p117.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo kāye kāy'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo kāye kāy'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 118

Ajjhattaṃ Kaye Kāy-ā-nupassī Suttaṃ

[p118.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattaṃ kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattaṃ kāye kāy'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ kāye kāy'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 119

Bahiddha Kaye Kāy-ā-nupassī Suttaṃ

[p119.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo bahiddha kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo bahiddha kāye kāy'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo bahiddha kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddha kāye kāy'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 120

Ajjhatta-bhiddha Kaye Kāy-ā-nupassī Suttaṃ

[p120.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattabahiddha kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattabahiddha kāye kāy'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddha kāye kāy'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddha kāye kāy'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 121

Vedanāsu Vedan-ā-nupassī Suttaṃ

[p121.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo vedanāsu vedan'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo vedanāsu vedan'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 122

Ajjhattaṃ Vedanāsu Vedan-ā-nupassī Suttaṃ

[p122.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattaṃ vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattaṃ vedanāsu vedan'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ vedanāsu vedan'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 123

Bahiddha Vedanāsu Vedan-ā-nupassī Suttaṃ

[p123.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo bahiddha vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo bahiddha vedanāsu vedan'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo bahiddha vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddha vedanāsu vedan'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 124

Ajjhatta-bhiddha Vedanāsu Vedan-ā-nupassī Suttaṃ

[p124.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattabahiddha vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattabahiddha vedanāsu vedan'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddha vedanāsu vedan'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddha vedanāsu vedan'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 125

Citte Citt-ā-nupassī Suttaṃ

[p125.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo citte citt'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo citte citt'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 126

Ajjhattaṃ Citte Citt-ā-nupassī Suttaṃ

[p126.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattaṃ citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattaṃ citte citt'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ citte citt'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 127

Bahiddha Citte Citt-ā-nupassī Suttaṃ

[p127.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo bahiddha citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo bahiddha citte citt'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo bahiddha citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddha citte citt'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 128

Ajjhatta-bhiddha Citte Citt-ā-nupassī Suttaṃ

[p128.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattabahiddha citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattabahiddha citte citt'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddha citte citt'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddha citte citt'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 129

Dhammesu Dhamm-ā-nupassī Suttaṃ

[p129.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo dhammesu Dhamm'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo dhammesu Dhamm'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 130

Ajjhattaṃ Dhammesu Dhamm-ā-nupassī Suttaṃ

[p130.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattaṃ dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattaṃ dhammesu Dhamm'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ dhammesu Dhamm'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 131

Bahiddha Dhammesu Dhamm-ā-nupassī Suttaṃ

[p131.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo bahiddha dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo bahiddha dhammesu Dhamm'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo bahiddha dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddha dhammesu Dhamm'ānupassī viharitunti." ti.|| ||

 

§

 

Sutta 132

Ajjhatta-bhiddha Dhammesu Dhamm-ā-nupassī Suttaṃ

[p132.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo ajjhattabahiddha dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo ajjhattabahiddha dhammesu Dhamm'ānupassī viharituṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddha dhammesu Dhamm'ānupassī viharituṃ.|| ||

Katame cha?|| ||

Kamm-ā-rāmataṃ,||
bhass-ā-rāmataṃ,||
nidd-ā-rāmataṃ,||
saṅgaṇ'ik-ā-rāmataṃ,||
indriyesu agutta-dvārataṃ,||
bhojane amatt'aññūtaṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddha dhammesu Dhamm'ānupassī viharitunti." ti.|| ||

 


Contact:
E-mail
Copyright Statement