Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 11

Anusaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[9]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Satt'imi bhikkhave, anusayā.|| ||

Katame satta?|| ||

Kāmā-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||

Ime kho bhikkhave, satta anusayā ti.|| ||

 


Contact:
E-mail
Copyright Statement