Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo

Sutta 25

Pañcama Bhikkhū Aparihānīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[24]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satta vo bhikkhave,||
aparihānīye dhamme desissāmi.|| ||

Taṃ sunātha||
sādhukaṃ||
manasi-karotha||
bhāsissāmi ti.

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Katame ca bhikkhave, satta aparihānīyā dhammā?|| ||

Yāva kīvañ ca bhikkhave, bhikkhū anicca-saññaṃ bhāvessantī,||
vuddhi yeva bikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānīti.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū anatta-saññaṃ bhāvessanti,||
vuddhi yeva bikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānīti.|| ||

Yāva kīvañ ca bhikkhave, bhikkhu asubha-saññaṃ bhāvessanti,||
vuddhi yeva bikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānīti.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū ādīnava-saññaṃ bhāvessanti,||
vuddhi yeva bikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānīti.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū pahāna-saññaṃ bhāvessanti,||
vuddhi yeva bikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānīti.|| ||

Yāva kīvañ ca bhikkhave bhikkhu virāga-saññaṃ bhāvessanti,||
vuddhi yeva bikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānīti.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū nirodha-saññaṃ bhāvessanti, vuddhi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.|| ||

Yāva kīvañ ca bhikkhave, ime satta aparihānīyā dhammā bhikkhusu ṭhassanti.|| ||

Imesu ca sattasu aparihānīyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānī ti.

 


Contact:
E-mail
Copyright Statement