Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 34

Dutiya Sovacassatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[30]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Imaṃ bhikkhave,||
rattiṃ aññatarā devatā abhikkantāya rattiyā||
abhikkantavaṇnā kevala-kappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā ko bikkhave,||
sā devatā maṃ etad avoca:|| ||

Satt'ime bhante,||
dhammā bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
samādhi-gāravatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||

Ime kho bante,||
satta dhammā bhikkhuno aparihānāya saṃvaṭṭantī ti.|| ||

Idam avoca bhikkave, sā devatā.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī ti.|| ||

 

§

 

2. Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

3. Imassa kho ahaṃ bhante,||
Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:|| ||

Idha bhante, bhikkhu||
attanā ca Satthu-gāravo hoti||
Satthu-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū Satthu-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū Dhamma-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū Saṅgha-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū sikkhā-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca samādhi-gāravo hoti||
samādhi-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na samādhi-gāravā,||
te ca samādhi-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū samādhi-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca suvaco hoti||
suvacatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na suvacā,||
te ca suvacatāya sam-ā-dapeti;||
ye c'aññe bhikkhū suvacā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya sam-ā-dapeti;||
ye c'aññe bhikkhū kalyāṇa-mittā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena, ti.|| ||

Imassa kho ahaṃ bhante,||
Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi=ī ti.|| ||

 

§

 

5. Sādhu sādhu Sāriputta,||
sādhu kho tvaṃ Sāriputta,||
imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ajānāsi.|| ||

Idha Sāriputta, bhikkhu||
attanā ca Satthu-gāravo hoti||
Satthu-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya [31] sam-ā-dapeti;||
ye c'aññe bhikkhū Satthu-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū Dhamma-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū Saṅgha-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū sikkhā-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca samādhi-gāravo hoti||
samādhi-gāravatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na samādhi-gāravā,||
te ca samādhi-gāravatāya sam-ā-dapeti;||
ye c'aññe bhikkhū samādhi-gāravā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca suvaco hoti||
suvacatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na suvacā,||
te ca suvacatāya sam-ā-dapeti;||
ye c'aññe bhikkhū suvacā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena.|| ||

Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittatāya ca vaññā-vādī;||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya sam-ā-dapeti;||
ye c'aññe bhikkhū kalyāṇa-mittā||
tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena, ti.|| ||

Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo' ti.|| ||


Contact:
E-mail
Copyright Statement