Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 36

Bhikkhu Mitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattahi bhikkhave, dhammehi samannāgato bhikkhū-mitto sevitabbo bhajitabbo payirupāsitabbo||
api panujja-mānena pi.|| ||

Katamehi sattahi?|| ||

2. Piyo ca hoti manāpo ca,||
garu ca,||
bhāvanīyo ca,||
vattā ca,||
vacana-k-khamo ca,||
gambhīrañ ca kathaṃ kattā hoti,||
no ca aṭṭhāne niyojeti.|| ||

Imehi kho bikkhave, sattahi dhammehi samannāgato bhikkhu mitto sevitabbo bhajitabbo payirupāsitabbo||
api panujjamānena pi ti.|| ||

 


 

Piyo ca garu bhāvanīyo vattā ca vacana-k-khamo,||
Gambhīrañ ca kathaṃ kattā no c'aṭṭhāne niyojaye.||
Yasmiṃ etāni ṭhānāni saṃvijjantī'dha puggale,||
So mitto mitta-kāmena attha-kām-ā-nukamapako,||
Api nāsiyamānena bhajitabbo tathāvidho ti.|| ||

 


Contact:
E-mail
Copyright Statement