Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
5. Mahāyaññā Vaggo

Sutta 44

Dutiya Aggi Suttaṃ
aka
Mahāyañña Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Uggatasarīrassa brāhmaṇassa mahāyañño upakkhaṭo hoti:|| ||

Pañca usabha-satāni ṭhuṇ'ūpanītāni honti yaññ'atthāya.|| ||

Pañca vacchatara-satāni ṭhuṇ'ūpanītāni honti yaññ'atthāya.|| ||

Pañca vacchatarī-satānī ṭhuṇ'ūpanītāni honti yaññ'atthāya.|| ||

Pañca aja-satāni ṭhuṇ'ūpanītāni honti yaññ'atthāya.|| ||

Pañca urabha-satāni ṭhuṇ'ūpanītāni honti yaññ'atthāya.|| ||

Atha kho Uggatasariro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho Uggatasarīro brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bho Gotama:|| ||

'Aggissa ādānaṃ yūpassa ussāpanaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan'" ti.|| ||

"Mayā pi kho etaṃ brāhmaṇa, sutaṃ:|| ||

'Aggissa ādānaṃ yūpassa ussāpanaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan'" ti.|| ||

Dutiyam pi kho Uggatasarīro brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bho Gotama:|| ||

'Aggissa ādānaṃ yūpassa ussāpanaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan'" ti.|| ||

"Mayā pi kho etaṃ brāhmaṇa, sutaṃ:|| ||

'Aggissa ādānaṃ yūpassa ussāpanaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan'" ti.|| ||

Tatiyam pi kho Uggatasarīro brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bho Gotama:|| ||

'Aggissa ādānaṃ yūpassa ussāpanaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan'" ti.|| ||

"Mayā pi kho etaṃ brāhmaṇa, sutaṃ:|| ||

'Aggissa ādānaṃ yūpassa ussāpanaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan'" ti.|| ||

"Tayidaṃ bho [42] Gotama,||
sameti bhoto||
c'eva Gotamassa ambhākañ ca||
yad idaṃ sabbena sabban" ti.|| ||

 

§

 

2. Evaṃ vutte āyasmā Ānando Uggatasarīraṃ brāhmaṇaṃ etad avoca:|| ||

"Na kho brāhmaṇa,||
Tathāgatā evaṃ pucchitabbā:|| ||

'Sutam me taṃ bho Gotama:|| ||

"Aggissa ādānaṃ yūpassa ussāpanaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan" ti.|| ||

Evañ ca kho brāhmaṇa,||
Tathāgatā pucchitabbā:|| ||

'Ahaṃ hi bhante,||
aggiṃ ādātu-kāmo,||
yūpaṃ ussāpetukāmo;
ovadatu maṃ bhante Bhagavā,||
anusāsatu maṃ bante Bhagavā,||
yaṃ mama assa dīgha-rattaṃ hitāya sukhāyā'" ti.|| ||

 

§

 

3. Atha kho Uggatasarīro brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Ahaṃ hi bho Gotama,||
aggiṃ ādātu-kāmo,||
yūpaṃ ussāpetukāmo;||
ovadatu maṃ bhavaṃ Gotamo,||
anusāsatu maṃ bhavaṃ Gotamo,||
yaṃ mama assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Aggiṃ brāhmaṇa,||
ādento yūpaṃ ussāpento pubb'eva yaññā tīṇī Satthāni ussāpeti akusalāni dukkh'udrayānī dukkha-vipākānī.|| ||

Katamāni tīṇī?|| ||

4. Kāya-satthaṃ,||
vacī-satthaṃ,||
mano-satthaṃ.|| ||

Aggiṃ brāhmaṇa,||
ādento yūpaṃ ussāpento pubb'eva yaññā evaṃ cittaṃ uppādeti:|| ||

'Ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettakā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāyā' ti.|| ||

So 'puññaṃ karomī' ti||
apuññaṃ karoti;||
'kusalaṃ karomī' ti||
akusalaṃ karoti;||
'sugatiyā Maggaṃ pariyesāmī' ti||
duggatiyā Maggaṃ pariyesati.|| ||

Aggīṃ brāhmaṇa,||
ādento yūpaṃ [43] ussāpento pubb'eva yaññā idaṃ paṭhamaṃ mano-satthaṃ ussāpeti akusalaṃ dukkh'udrayaṃ dukkha-vipākaṃ.|| ||

5. Puna ca paraṃ brāhmaṇa,||
aggiṃ ādento yūpaṃ ussāpento pubb'eva yaññā evaṃ vācaṃ bhāsati:|| ||

'Ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettakā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāyā' ti.|| ||

So 'puññaṃ karomī' ti||
apuññaṃ karoti;||
'kusalaṃ karomī' ti||
akusalaṃ karoti;||
'sugatiyā Maggaṃ pariyesāmī' ti||
duggatiyā Maggaṃ pariyesati.|| ||

Aggiṃ brāhmaṇa,||
ādento yūpaṃ ussāpento pubb'eva yaññā idaṃ dutiyaṃ vacī-satthaṃ ussāpeti akusalaṃ dukkh'udrayaṃ dukkha-vipākaṃ.|| ||

6. Puna ca paraṃ brāhmaṇa,||
aggiṃ ādento yūpaṃ ussānto pubb'eva yaññā sayaṃ paṭhamaṃ samārambhati||
'usabhe haññantu yaññ'atthāya';||
sayaṃ paṭhamaṃ samārambhati
'vacchatare hantuṃ yaññ'atthāya';||
sayaṃ paṭhamaṃ samārambhati||
'vacchatarī hantuṃ yaññ'atthāya';||
sayaṃ paṭhamaṃ samārambhati||
'vacchatarī bhantuṃ yaññ'atthāya';||
sayaṃ paṭhamaṃ samārambhati||
'aje hantuṃ yaññ'atthāya';||
sayaṃ paṭhama samārambhati||
'urabbhe hantuṃ yaññ'atthāyā' ti.|| ||

So 'puññaṃ karomī' ti||
apuññaṃ karoti;||
'kusalaṃ karomī' ti||
akusalaṃ karoti;||
'sugatiyā Maggaṃ pariyesāmī' ti||
duggatiyā Maggaṃ pariyesati.|| ||

Aggiṃ brāhmaṇa,||
ādento yūpaṃ ussāpento pubb'eva yaññā idaṃ tatiyaṃ kāya-satthaṃ ussāpeti akusalaṃ dukkh'udrayaṃ dukkha-vipākaṃ.|| ||

Aggiṃ brāhmaṇa,||
ādento yūpaṃ ussāpento pubb'eva yaññā imāni tīṇi Satthāni ussāpeti akusalāni dukkh'udrayāni dukkha-vipākāni.|| ||

 

§

 

7. Tayo'me brāhmaṇa,||
aggi pahātabbā parivajjetabbā na sevitabbā.|| ||

Katame tayo?|| ||

[44] 8. Rāg'aggi,||
dos'aggi,||
moh'aggi.|| ||

Kasmā c'āyaṃ brāhmaṇa,||
rāg'aggī pahātabbo parivajjetabbo,||
na sevitabbo?| ||

9. Ratto kho brāhmaṇa,||
rāgena abhibhūto pariyādinna-citto||
kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Tasmāyaṃ rāg'aggi pahātabbo parivajjetabbo,||
na sevitabbo.|| ||

Kasmā c'āyaṃ brāhmaṇa,||
dos'aggi pahātabbo parivajjetabbo,||
na sevitabbo?|| ||

10. Dussato kho brāhmaṇa,||
dosena abhībhūto pariyādinna-citto||
kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Tasmāyaṃ dos'aggi pahātabbo parivajjetabbo,||
na sevitabbo.|| ||

Kasmā c'āyaṃ brāhmaṇa,||
moh'aggi pahātabbo parivajjetabbo,||
na sevitabbo?|| ||

11. Mūḷho kho brāhmaṇa,||
mohena abhībhūto pariyādinna-citto||
kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Tasmāyaṃ moh'aggi pahātabbo parivajjetabbo,
na sevitabbo.|| ||

Ime kho brāhmaṇa, tayo aggī pahātabbā parivajjetabbā,||
na sevitabbā.|| ||

 

§

 

12. Tayo kho'me brāhmaṇa, aggi sakkatvā garukatvā mānetvā pūjtvā sammā sukhaṃ parihātabbā.|| ||

Katame tayo?|| ||

[45] 13. Āhuneyy'aggi,||
gahapat'aggi,||
dakkhiṇeyy'aggī.|| ||

Katamo ca brāhmaṇa āhuneyy'aggī?|| ||

14. Idha brāhmaṇa, yassa te honti||
'mātā' ti vā||
'pitā' ti vā.|| ||

Ayaṃ vuccati brāhmaṇa, āhuneyy'aggi.|| ||

Taṃ kissa hetu?|| ||

Ato'yaṃ brāhmaṇa,||
āhuto sambhuto.|| ||

Tasmāyaṃ āhuneyy'aggi sakkatvā garukatvā mānetvā pūchetvā sammā sukhaṃ parihātabbo.|| ||

Katamo ca brāhmaṇa, gahapat'aggi?|| ||

15. Idha brāhmaṇa, yassa te honti||
'puttā' ti vā||
'dārā' ti vā||
'dāsā' ti vā||
'pessā' ti vā||
'kamramakarā' ti vā.|| ||

Ayaṃ vuccati brāhmaṇa, gahapat'aggi.|| ||

Tasmāyaṃ gahapat'aggi sakkatvā garukatvā manetvā pūchetvā sammā sukhaṃ parihātabbo.|| ||

Katamo ca brāhmaṇa, dakkhiṇeyy'aggi?|| ||

16. Idha brāhmaṇa,||
ye te samaṇa-brāhmaṇā mada-p-pamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṃ damenti,||
ekam attāṇaṃ samenti,||
ekam attāṇaṃ parinibbāpenti.|| ||

Ayaṃ vuccati brāhmaṇa, dakkhiṇeyy'aggi.|| ||

Tasmāyaṃ dakkhiṇeyy'aggi sakkatvā garukatvā mānetvā pūchetvā sammā sukhaṃ parivātabbo.|| ||

Ime kho brāhmaṇa, tayo aggi sakkatvā garukatvā mānetvā pūchetvā sammā sukhaṃ parihātabbā.|| ||

Ayaṃ kho pana brāhmaṇa,||
kaṭṭh'aggi kālena kālaṃ ujjaletabbo,||
kālena kālaṃ ajjhapekkhitabbo,||
kālena kālaṃ nibbāpetabbo,||
kālena kālaṃ nikkhipitabbo" ti.|| ||

 

§

 

17. Evaṃ vutte Uggatasarīro brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
upāsakaṃ maṃ bhavaṃ Gotamo dhāretu,||
ajja-t-agge [46] pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Es'āhaṃ bho Gotama,||
pañca usabha-satāni muñcāmi jīvitaṃ demi,||
pañca vacchatara-satāni muñvāmi jīvitaṃ demi,||
pañca vacchatarī-satāni muñvāmi jīvitaṃ demi,||
pañca aja-satāni muñvāmi jīvitaṃ demi,||
pañca urabbha-satāni muñvāmi jīvitaṃ demi,||
haritāni c'eva tīṇāni khādantu,||
sītāni ca pānīyāni pivantu,||
sīto ca n'esaṃ vāto upavāyatū" ti.|| ||

 


Contact:
E-mail
Copyright Statement