Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 54

Sīha Senāpati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Sīho senāpati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho Sīho senāpati Bhagavantaṃ etad avoca:|| ||

'Sakkā nu kho bhante sandiṭṭhikaṃ dāna-phalaṃ paññāpetun' ti?|| ||

2. Tenhi Sīha, taṃ yev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi Sīha?|| ||

Idh'assa dve purisā,||
eko puriso assaddho maccharī kadariyo paribhāsako,||
eko puriso saddho dāna-pati anuppadānarato.|| ||

 

§

 

Taṃ kiṃ maññasi Sīha?|| ||

Kaṃ nu kho Arahanto paṭhamaṃ anukampantā anukampeyyuṃ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kin taṃ Arahanto paṭhamaṃ anukampantā anukampessantī?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
taṃ yeva Arahanto paṭhamaṃ anukampantā anukampeyyuṃ.|| ||

 

§

 

3. Taṃ kiṃ maññasi Sīha?|| ||

Kaṃ nu kho Arahanto paṭhamaṃ upa saṅkamantā upasaṅkameyyuṃ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā so [80] puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṃ taṃ Arahanto paṭhamaṃ upasaṅkamantā upasaṅkamissanti?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
taṃ yeva Arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ'.|| ||

 

§

 

4. Taṃ kiṃ maññasi Sīha?|| ||

Kassa nu kho Arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṃ tassa Arahanto paṭhamaṃ upasaṅkamantā upasaṅkamissanti?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva Arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ'.|| ||

 

§

 

5. Taṃ kiṃ maññasi Sīha?|| ||

Kassa nu kho Arahanto paṭhamaṃ dhammaṃ desentā deseyyum:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho machcharī kadariyo paribhāsako,||
kiṃ tassa Arahanto paṭhamaṃ dhammaṃ desentā desissanti?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva Arahanto paṭhamaṃ dhammaṃ desentā deseyyum'.|| ||

 

§

 

6. Taṃ kiṃ maññasi Sīha?|| ||

Kassa nu kho kalyāṇo kitti-saddo abbhuggaccheyya:||
yo vā so puriso assaddho machcharī kadariyo parihāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kiṃ tassa kalyāṇo kitti-saddo abbhuggacchissati?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
tass'eva kalyāṇo kitti-saddo abbhuggaccheyya.'|| ||

 

§

 

7. Taṃ kiṃ maññasi Sīha?|| ||

Ko nu kho yañ ñad eva parisaṃ upasaṅkameyya,||
yadi khattiya-parisaṃ||
yadi brāhmaṇa-parisaṃ||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ,||
[81] visārado upasaṅkameyya amaṅku-bhuto:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako,||
kiṃ so yañ ñad eva parisaṃ upasaṅkamissati,||
yadi khattīyaparisaṃ||
yadi brāhmaṇa-parisaṃ||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ,||
visārado upasaṅkamati amaṅku-bhūto?|| ||

Yo ca kho so bhante, puriso saddho dāna-pati anuppadānarato,||
so yañ ñad eva parisaṃ upasaṅkameyya||
yadi khattiya-parisaṃ||
yadi brāhmaṇa-parisaṃ||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ,||
visārado upasaṅkameyya amaṅku-bhuto'.|| ||

 

§

 

8. Taṃ kiṃ maññasi Sīha?|| ||

Ko nu ko kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya:||
yo vā so puriso assaddho maccharī kadariyo paribhāsako,||
yo vā puriso saddho dāna-pati anuppadānarato' ti?|| ||

'Yo so bhante puriso assaddho maccharī kadariyo paribhāsako,||
kiṃ so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati?|| ||

Yo ca ko so bhante, puriso dāna-pati anuppadānarato,||
so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.'|| ||

9. 'Yān'imāni bhante, Bhagavatā cha sandiṭṭhi-kāni dānaphalāni akkhātāni,||
n-ā-haṃ ettha Bhagavato saddhāya gacchāmi —||
Aham p'etāni jānāmi.|| ||

Ahaṃ bhante, dāyako dāna-pati.|| ||

Maṃ Arahanto paṭhamaṃ anukampantā anukampantī.|| ||

Ahaṃ bhante, dāyako dāna-pati.|| ||

Maṃ Arahanto paṭhamaṃ upasaṅkamantā upasaṅkamanti.|| ||

Ahaṃ bhante, dāyako dāna-pati.|| ||

Mayhaṃ Arahanto paṭhamaṃ patigaṇhantā patigaṇhanti.|| ||

Ahaṃ bhante, dāyako dāna-pati.|| ||

Mayhaṃ Arahanto paṭhamaṃ dhammaṃ desentā desentī.|| ||

Ahaṃ bhante, dāyako dāna-pati.|| ||

Mayhaṃ kalyāṇo kitatisaddo abbhu-g-gato:|| ||

"Sīho senāpati dāyako kārako saṅghūpaṭṭhāko," [82] ti.|| ||

Ahaṃ bhante, dāyako dāna-pati.|| ||

Yañ ñad eva parisaṃ upasaṅkamāmi,||
yadi khattiya-parisaṃ,||
yadi brāhmaṇa-parisaṃ,||
yadi gahapati-parisaṃ||
yadi samaṇa-parisaṃ,||
visārado upasaṅkamāmi amaṅkūbhūto.|| ||

Yānīmāni bhante, Bhagavatā cha sandiṭṭhi-kāni dānaphalāni akkhātāni,||
n-ā-haṃ ettha Bhagavato saddhāya gacchāmi —||
aham petāni jānāmi.|| ||

Yaṃ ca kho maṃ bhante, Bhagavā evam āha:|| ||

"Dāyako Sīha, dāna-pati kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī" ti|| ||

etāhaṃ na jānāmi.|| ||

Ettha ca panāhaṃ Bhagavato saddhāya gacchāmi' ti.|| ||

Evam etaṃ Sīha,||
evam etaṃ Sīha,||
dāyako Sīha, dāna-pati kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement