Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 58

Pacalāyana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[85]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekam samayaṃ Bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane Migadāye.|| ||

Tena kho pana samayen'āyasmā MahāMoggallāno Magadhesu Kallavālamuttagāme pacalāyamāno nisinno hoti.|| ||

Addasā kho Bhagavā dibbena cakkhunā||
visuddhena atikkanta-mānusakena||
āyasmantaṃ MahāMoggallānaṃ Magadhesu Kallavālamuttagāme pacalāya-mānaṃ nisinnaṃ.|| ||

Disvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritam vā bāhaṃ sammiñjeyya,||
evam eva Bhaggesu Suṃsumāragire Bhesakaḷāvane Migadāye||
antara-hito Magadhesu Kallavālamuttagāme||
āyasmato MahāMoggallānassa pamukhe pātu-r-ahosi.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṃ MahāMoggallānaṃ etad avoca.|| ||

'Pacalāyasi no tvaṃ Moggallāna?||
Pacalāyasi no tvaṃ Moggallānā?' ti.|| ||

"Evaṃ bhante" ti.|| ||

[2][pts][than][olds] Tasmātiha tvāṃ Moggallāna,||
yathā saññissa te vivarato taṃ middhaṃ okkamati,||
taṃ saññaṃ mā manas'ākāsi.|| ||

[86] Taṃ saññaṃ mā bahulam akāsi:||
Ṭhānaṃ kho pan'etaṃ vijjati,||
yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.|| ||

[3][pts][than][olds] No ce te evaṃ viharato taṃ middhaṃ pahīyetha,||
tato tvaṃ Moggallāna||
yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakkeyyāsi,||
anūvicāreyyāsi,||
manas-ā-nupekkheyyāsi.|| ||

Ṭhānaṃ kho pan'etaṃ vijjati,||
yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.|| ||

[4][pts][than][olds] No ce te evaṃ viharato taṃ middhaṃ pahīyetha,||
tato tvaṃ Moggallāna,||
yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ kareyyāsi:||
Ṭhānaṃ kho pan'etaṃ vijjati,||
yan te evaṃ viharato taṃ middaṃ pahīyetha.|| ||

[5][pts][than][olds] No ce te evaṃ viharato taṃ middhaṃ pahīyetha,||
tato tvaṃ Moggallāna,||
ubho kaṇṇasotāni āvijeyyāsi pāṇinā gattāni anumajjeyyāsi.|| ||

Ṭhānaṃ kho pan'etaṃ vijjati||
yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.|| ||

[6][pts][than][olds] No ce te evaṃ viharato taṃ middhaṃ pahīyetha,||
tato tvaṃ Moggallāna,||
uṭṭhāy āsanā udakena akkhīni anumajjitvā disā anuvilokeyyāsi.|| ||

Nakkhattāni tāraka-rūpāni ullokeyyāsi.|| ||

Ṭhānaṃ kho pan'etaṃ vijjati||
yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.|| ||

[7][pts][than][olds] No ce te evaṃ viharato taṃ middhaṃ pahīyetha,||
tato tvaṃ Moggallāna,||
āloka-saññaṃ mana-sikareyyāsi,||
divā saññaṃ adhiṭṭheyyāsi.|| ||

Yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveyyāsi.|| ||

Ṭhānaṃ kho pan'etaṃ vijjati||
yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.|| ||

[87] [8][pts][than][olds] No ce te evaṃ viharato taṃ middhaṃ pahīyetha,||
tato tvaṃ Moggallāna,||
pacchāpuresaññi caṅkamaṃ adhiṭṭheyyāsi||
antogatehi indriyehi,||
abahigatena mānasena.|| ||

Ṭhānaṃ kho panataṃ vijjati||
yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.|| ||

[9][pts][than][olds] No ce te evaṃ viharato taṃ middhaṃ pahīyetha,||
tato tvaṃ Moggallāna||
dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pādena pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ mana-sikaritvā.|| ||

PaṭiBuddhena ca te Moggallāna,||
khippaṃ yeva paccuṭṭhātabbaṃ:||
'Na seyya-sukhaṃ na phassukhaṃ na middha-sukhaṃ anuyutto viharissāmī' ti.|| ||

Evaṃ hi te Moggallāna, sikkhitabbaṃ.|| ||

[10][pts][than][olds] Tasmātiha Moggallāna evaṃ sikkhitabbaṃ:||
'Na uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamissāmī' ti.|| ||

Evaṃ hi te Moggallāna,||
sikkhitabbaṃ.|| ||

Sace Moggallāna,||
bhikkhū uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamati,||
santi hi Moggallāna,||
kulesu kicca-karaṇīyānī yena manussā āgataṃ bhikkhūṃ na manasi karontī ti.|| ||

Tatra bhikkhussa evaṃ hoti:||
'Ko su nāma dāni maṃ imasmiṃ kule paribhindi,||
virattarūpā'dān'īme mayi manussā?' ti.|| ||

Iti sa alābhena maṅkubhāvo.|| ||

Mankubhutassa uddhaccaṃ.|| ||

Uddhatassa asaṃvaro.|| ||

Asaṃvutassa ārā cittaṃ samādhimhā.|| ||

Tasmātiha Moggallāna,||
evaṃ sikkhitabbaṃ:||
'Na viggāhikakathaṃ kathessāmī' ti.|| ||

Evaṃ hi te Moggallāna, sikkhitabbaṃ.|| ||

Viggāhikāya Moggallāna kathāya sati katābāhullaṃ pāṭikaṅkhaṃ.|| ||

Kathābāhulle sati uddhaccaṃ.|| ||

Uddhatassa asaṃvaro.|| ||

Asaṃvutassa ārā cittaṃ samādhimhā.|| ||

Nāhaṃ Moggallāna, sabbe h'eva saṃsaggaṃ vaññayāmi, na [88] panāhaṃ Moggallāna sabbe h'eva saṃsaggaṃ na vaññayāmi.|| ||

Sagahaṭṭhapabba-jitehi kho ahaṃ Moggallāna saṃsaggaṃ na vaṇṇayāmi.|| ||

Yāni ca kho tāni sen'āsanāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, tathā-rūpehi sen'āsanehi saṃsaggaṃ vaṇṇayāmī' ti.|| ||

[11][pts][than][olds] Evaṃ vutte āyasmā MahāMoggallāno Bhagavantaṃ etad avoca:||
'Kittāvatā nu kho bhante,||
bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānan' ti?|| ||

'Idha Moggallāna, bhikkhuno sutaṃ hoti||
sabbe dhammā nālaṃ abhinivesāyā ti.|| ||

Evaṃ c'etaṃ Moggallāna, bhikkhuno sutaṃ hoti||
sabbe dhammā nālaṃ abhinivesāyā ti.|| ||

So sabbaṃ dhammaṃ abhijānāti,
so sabbaṃ dhammaṃ abhiññāya||
sabbaṃ dhammaṃ parijānāti,
sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vediyati sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So tāsu vedanāsu anicc'ānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati.|| ||

So tāsu vedanāsu anicc'ānupassī viharanto,||
virāg-ā-nupassī viharanto,||
nirodh-ā-nupassī viharanto,||
paṭinissāggānupassī viharanto na ca kiñci loke upādiyati.|| ||

An-upādiyaṃ na paritassati.|| ||

Aparitassaṃ paccattaṃ yeva parinibkhāyati.|| ||

Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāti.|| ||

Ettāvatā kho Moggallāna, bhikkhū saṅkhittena taṇhāsaṅkhayāvimutto hoti accantaniṭṭho accantayoga-k-khemi accanta-brahma-cārī accantapariyosāṇo. Seṭṭho deva-manussānan' ti.|| ||

 

§

 

Sutta 59a

Māpuññabhāyi Suttaṃ[1]

Mā bhikkhave, puññānaṃ bhayittha.|| ||

Sukhass'etaṃ [89] bhikkhave,||
adhivacanaṃ yad idaṃ puññanti.|| ||

1. Abhijānāmi kho panāhaṃ bhikkhave, dīgha-rattaṃ katānaṃ puññānaṃ dīgha-rattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ.|| ||

Sattavassāni mettaṃ cittaṃ bhāvesiṃ.|| ||

Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭhavivaṭṭa-kappe nayimaṃ lokaṃ punarāgamāsiṃ. Saṅvaṭṭamānassudāhaṃ bhikkhave,||
loke Ābhassarūpago homi.|| ||

Vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ upapajjāmi.|| ||

Tatra sudaṃ bhikkhave,||
(sattakkhattuṃ) Brahmā homi Mahā-Brahmā abhibhū anabhibhūto aññadatthu daso vasavattī.|| ||

Chattiṃ-sakkhattuṃ kho panāhaṃ bhikkhave Sakko ahosiṃ devānam Indo.|| ||

Anekasatakkhattuṃ rājā ahosiṃ cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvi jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Tassa mayhaṃ bhikkhave,||
imāni sattaratanānī ahesuṃ.|| ||

Seyyath'īdaṃ:||
cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ parināyaka-ratanam'eva sattamaṃ.|| ||

Parosahassaṃ kho pana me bhikkhave,||
puttā ahesuṃ sūrā vīraṅgarūpā parasena-p-pamaddanā.|| ||

So'haṃ imaṃ paṭhaviṃ sāgarapariyan taṃ adaṇḍena asatthena dhammena ahivijiya ajjhāvasinti.|| ||

 

Passa puññānaṃ vipākaṃ kusalānaṃ sukhesino||
Mettaṃ cittaṃ vībhāvetvā satta-vassāni bhikkhave,||
[90] Satta saṃvaṭṭa- vivaṭṭa-kappe nayimaṃ lokaṃ punāgamaṃ.|| ||

Saṅvaṭṭamāne lokambhi homi Ābhassarūpago,||
Vivaṭṭamāne lokambhi suññaṃ brahmūpago ahuṃ.|| ||

Sattakkhattuṃ Mahā-Brahmā vasavatti tadā ahuṃ.||
Chattiṃ-sakkhattuṃ devindo devarajjamakārayiṃ|| ||

Cakka-vatti ahuṃ rājā Jambudīpassa issaro||
Muddhāvasitto khattiyo manussādhipatī ahuṃ.|| ||

Adaṇḍena asatthena vijeyya paṭhaviṃ imaṃ||
Asāhasena dhammena samena anusāsiyaṃ.|| ||

Dhammena rajjaṃ kāretvā asmiṃ paṭhavimaṇḍale||
Mahaddhane mahā-bhoge aḍḍhe ajāyisaṃ kule|| ||

Sabbakāmehi sampanno ratanehi ca sattahi,||
Buddhā saṅgāhakā loke tehi etaṃ sudesitaṃ.|| ||

Esa hetumahantassa pathavyo yena vuccati.||
Pahūtavittūpakaraṇo rājā homi patāpavā|| ||

Iddhimā yasavā homi Jambusaṇḍassa issaro.||
Ko sutvā nappasīdeyya api kaṇh'ābhijātiyo.|| ||

[91] Tasmā hi attha-kāmena mahattam abhikaṅkhatā||
Sad'Dhammo garukātabbo saraṃ Buddhāna sāsanaṃ.|| ||

 


[1] From here to the end as a separate sutta in BJT.

 


Contact:
E-mail
Copyright Statement