Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo

Sutta 64

Dhammaññū Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Sāvatthi nidānaṃ|| ||

Sattahi bhikkave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhineyyo hoti añjali-karaṇīyo hoti anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi sattahi?|| ||

Idha, bhikkhave, bhikkhu Dhamm'aññū ca hoti||
atthaññu ca||
attaññu ca||
matt'aññu ca||
kāl'aññū ca||
paris'aññū ca||
puggala-parovar'aññū ca.|| ||

 

§

 

2. Kathañ ca bhikkhave bhikkhū Dhamm'aññū hoti?|| ||

Idha, bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ.|| ||

No ve bhikkhave, bhikkhū dhammaṃ jāneyya suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhūdhammaṃ vedallaṃ nayidha dhammaññuti vucceyya.|| ||

Yasmā ca kho bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ,||
no ce bhikkhave,||
bhikkhu dhathammaṃ jāneyyati suttaṃ geyya veyākaraṇaṃ gātaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhūta-dhammaṃ vedallaṃ nayidha dhammaññuti vucceyya.|| ||

Yasmā ca kho bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ abbhūta-dhammaṃ vedallaṃ,||
tasmā bhikkhū dhammaññuti vuccati.|| ||

Iti Dhamm'aññū.|| ||

3. Atthaññu ca kathaṃ hoti?|| ||

Idha bhikakhave, bhikkhū tassa tass'eva bhāsitassa attaṃ jānāti "ayaṃ imassa bhāsitassa attho,||
ayaṃ imassa bhāsitassa attho" ti.|| ||

No ce bhikkhave, bhikkhū tassa tass'eva bhāsitassa atthaṃ jāneyya||
"ayaṃ imassa bhāsitassa attho,||
ayaṃimassa bhāsitassa atthoti"||
nayidha atth'aññūti vucceyya.|| ||

Yasmā ca kho bhikkhave, bhikkhū tassa tass'eva bhāsitassa atthaṃ jānāti||
"ayaṃ imassa bhāsitassa attho,||
[114] ayaṃ imassa bhāsitassa attho" ti.|| ||

Tasmā atth'aññūti vuccati.|| ||

Iti Dhamm'aññū atth'aññū.|| ||

4. Attaññu ca kathaṃ hoti?|| ||

Idha, bhikkhave, bhikkhū attāṇaṃ jānāti ettakho'mhi saddhā ya sīlena sutena cāgena paññāya paṭibhānenāti.|| ||

No ce bhikkhave, bhikkhū attāṇaṃ jā neyya ettakho'mhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti,||
nayidha attaññūta vucceyya.|| ||

Yasmā ca kho bhikkhave, bhikkhū attāṇaṃ jānāti ettakomhī saddhāya sīlena sutena cāgena paññāya paṭibhānenāti.|| ||

Tasmā attaññūti vuccati.|| ||

Iti Dhamm'aññū atth'aññū a ttaññū.|| ||

5. Mattaññū ca kataṃ hoti?|| ||

Idha, bhikkhave, bhikkhū mattaṃ jānāti cīvara-piṇḍa-pātasenāsa nagilāna-paccaya-bhesajjapakkhārānaṃ paṭi-g-gahaṇāya.|| ||

No ce bhikakhave, bhikkhū mattaṃ jāneyya cīvarapiṇḍātasen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ paṭi-g-gahaṇāya.|| ||

Nayidha matt'aññūti vucce yya.|| ||

Yasmā ca kho bhikkhave, bhikkhū mattaṃ jānāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccayabhe sajjaparikkhārānaṃ paṭi-g-gahaṇāya,||
tasmā matt'aññūti vuccati.|| ||

Iti Dhamm'aññū atth'aññū, attaññū matt'aññū.|| ||

6. Kālaññū ca kathaṃ hoti?|| ||

Idha, bhikkhave, bhikkhū kālaṃ jānāti:||
ayaṃ kālo udde sassa,||
ayaṃ kālo paripucchāyā,||
ayaṃ kālo yogassa,||
ayaṃ kālo paṭisalalānāyā ti.|| ||

No ce bhikkhave, bhikkhū kālaṃ jāneyya,||
ayaṃ kālo uddesassa,||
ayaṃ kālo paripucchāya,||
ayaṃ kālo yogassa,||
ayaṃ kālo paṭisallānāyāti1 nayidha kāl'aññūti vucceyya.|| ||

Yasmā ca kho bhikkhave, bhikkhu kālaṃ jānāti: ayaṃ kālo uddesassa,||
ayaṃ kālo paripucchāya,||
ayaṃ kālo yogassa,||
ayaṃ kālo paṭisallānāyā,||
ti tasmā kālaññuti vuccati.|| ||

Iti dhammaññu atthaññu attaññū mattaññu kāl'aññū.|| ||

7. Parisaññū ca kathaṃ hoti.|| ||

Idha, bhikkhave, bhikkhū parisaṃ jānāti:||
ayaṃ khattiya parisā,||
ayaṃ brāhmaṇa parisā,||
ayaṃ gahapati-parisā,||
ayaṃ samaṇa-parisā,||
tattha evaṃ upasaṅkamitabbaṃ,||
evaṃ [115] ṭhātabbaṃ,||
evaṃ kattabbaṃ,||
evaṃ nisīditabbaṃ,||
evaṃ bhāsitabbaṃ,||
evaṃ tuṇhībhavitabbanti.|| ||

No ve bhikkhave, bhikkhū parisaṃ jāneyya: ayaṃ khattiya-parisā,||
ayaṃ brahmaṇaparisā,||
ayaṃ gahapati parisā,||
ayaṃ samaṇa-parisā,||
tattha evaṃ upasaṅkamitabbaṃ,||
evaṃ ṭhātabbaṃ,||
evaṃ kattabbaṃ,||
evaṃ nisīditabbaṃ,||
evaṃ bhāsitabbaṃ,||
evaṃ tuṇhībhavitabbanti.|| ||

Nayidha paris'aññūti vucceyya.|| ||

Yasmā ca kho bhikkhave, bhikkhu parisa jānāti: ayaṃ khattiya parisā,||
ayaṃ brāhmaṇa-parisā ayaṃ gahapati-parisā,||
ayaṃ samaṇa-parisā,||
tattha evaṃ upasaṅkamitabbaṃ,||
evaṃ ṭhātabbaṃevaṃ kattabbaṃ,||
evaṃ nisīditabbaṃ,||
evaṃ bhāsitabbaṃ,||
evaṃ tuṇhībhavitabbanti.|| ||

Tasmā parisañuñūti cuccati.|| ||

Iti Dhamm'aññū atth'aññū attaññū matt'aññū kāl'aññū paris'aññū.|| ||

8. Puggala-parovar'aññū ca kataṃ hoti?|| ||

Idha, bhikkhave, bhikkhuno dvayena puggalā viditā honti.|| ||

Dve puggalā eko ariyānaṃ dassana-kāmo,||
eko ariyānaṃ na dassana-kāmo.|| ||

Yvāyaṃ puggalo ariyānaṃ na dassana-kāmo evaṃ so ten'aṅgena gārayho.|| ||

Yvāyaṃ puggalo ariyānaṃ dassana-kāmo evaṃ so ten'aṅgena pāsaṃso.|| ||

Dve puggalā ariyānaṃ dassana-kāmā:||
eko Sad'Dhammaṃ sotukāmo,||
eko Sad'Dhammaṃ na sotukāmo.|| ||

Yvāyaṃ puggalo Sad'Dhammaṃ na sotukāmo,||
evaṃ so ten'aṅgena gārayho.|| ||

Yvāyā puggalo Sad'Dhammaṃ sotukāmo,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Dve puggalā Sad'Dhammaṃ sotukāmā:||
eko ohita-sotā dhammaṃ suṇāti,||
eko anohita-soto dhammaṃ suṇāti.|| ||

Yvāyaṃ puggalo anohita-soto dhammaṃ suṇāti,||
evaṃ so ten'aṅgena gārayho,||
yvāyaṃ puggalo [116] ohita-soto dhammaṃ suṇāti,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Dve puggalā ohita-sotā dhammaṃ suṇanti:||
eko sutvā dhammaṃ dhāreti,||
eko sutvā dhammaṃ na dhāreti.|| ||

Yvāyaṃ puggalo sutvā dhammaṃ na dhāreti,||
evaṃ so ten'aṅgena gārayho,||
yvāyaṃ puggalo sutvā dhammaṃ dhāreti,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Dve puggalā sutvā dhammā dhārenti:||
eko dhatānaṃ dhammānaṃ atthaṃ upapari-k-khati,||
eko dhatānaṃ dhammānaṃ atthaṃ na upapari-k-khati.|| ||

Yvāyaṃ puggalo dhatānaṃ dhammānaṃṃ atthaṃ na upapari-k-khati,||
evaṃ so ten'aṅgena gārayho.|| ||

Yvāyaṃ puggalo dhatānaṃ dha mānaṃ atthaṃ upapari-k-khati,||
evaṃ so ten'aṅgena pāsaṃso.|| ||

Dve puggalā dhatānaṃ dhammān atthaṃ upapari-k-khanti:||
eko attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno,||
eko na attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno.|| ||

Yvāyaṃ puggalo na attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno,||
evaṃ so ten'aṅgena1 gārayho.|| ||

Yvāyaṃ puggalo attham aññāya dhammaññāya Dhamm-ā-nu-Dhamma-paṭipanno,||
evaṃ so ten'aṅgena1 pāsaṃso.|| ||

Dve puggalā attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipannā.|| ||

Eko attahitāya paṭipanne no parahitāya.|| ||

Eko attahitāya ca paṭipanno parahitāya ca.|| ||

Yvāyaṃ puggalo attahitāya paṭipanno no parahitāya,||
evaṃ so ten'aṅgena gārayho yvāyaṃ puggalo.|| ||

Yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca,||
evaṃ so ten'aṅgena1 pāsaṃso.|| ||

Evaṃ kho bhikkhave, bhikkhuno dvayena puggalā viditā honti.|| ||

Evaṃ kho bhikkhave bhikkhū puggalaparovaraññū hoti.|| ||

[117] Imehi kho bhikkhave sattahi Sad'Dhammehi samannāgato bhikkhū āhuneyyo hoti pāhunoyyo hoti dakkhineyyo hoti añjali-karaṇīyo hoti anuttaraṃ puñña-k-khettaṃ lokassā ti.|| ||

 


Contact:
E-mail
Copyright Statement