Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vagga

Sutta 70

Araka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

[1][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Bhuta-pubbaṃ bhikkhave, Arako nāma Satthā ahosi,||
titthakaro kāmesu vīta-rāgo:|| ||

Arakassa kho pana bhikkhave,||
Satthuno anekānī sāvakasatāni ahesuṃ.|| ||

Arako Satthā sāvakānaṃ evaṃ dhammaṃ deseti:|| ||

2. Appakaṃ brāhmaṇā, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhab- [137] baṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

Seyyathā pi brāhmaṇā, tiṇagge ussāvabindu suriye uggacchante khippam yeva paṭivigacchati na cira-ṭ-ṭhitikaṃ hoti,||
evam eva kho brāhmaṇā, ussāvabinadupamaṃ,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

Seyyathā pibrāhmaṇā, thulla-phusitake deve vassante udake udakabubbulaṃ khippam yeva paṭivigacchati na cira-ṭ-ṭhitikaṃ hoti,||
evam eva kho brāhmaṇā, udakabubbūpāpamaṃ,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

Seyyathā pi brāhmaṇā, udake daṇḍarāji khīppaṃ yeva paṭivigacchati,||
na cira-ṭ-ṭhitikā hoti,||
evam eva kho brāhmaṇā, udake daṇḍarājūpamaṃ,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

Seyyathā pi brāhmaṇā, nadī pabbateyyā dūraṅ-gamā sīgha-sotā hāra-hārīnī||
n'atthi so khaṇo vā layo vā muhutto vā||
yaṃ sā aramati,||
atha ko sā gacchat'eva vattat'eva sandat'eva,||
evam eva kho brāhmaṇā, nadīpabbateyyupamaṃ,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

Seyyathā pi brāhmaṇā, balavā puriso jivhagge kheḷapiṇḍaṃ saññuhitvā appakasiren'eva vameyya,||
evam eva kho brāhmaṇā kheḷapiṇḍūpamaṃ,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

Seyyathā pi brāhmaṇā, divasasaṃtatte [138] ayokaṭāhe maṃsapesī pakkhittā khippaṃ yeva paṭivigacchati,||
na cira-ṭ-ṭhitikā hoti,||
evam eva kho brāhmaṇā, maṃsasūpemaṃ,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

Seyyathā pi brāhmaṇā, gāvī vajjhā āghātanaṃ nīyamānā yañ ñad eva pādaṃ uddharati santike'va hoti vadhassa santike'va maraṇassa,||
evam eva kho brāhmaṇa, govajjhūpamaṃ,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇaṃ.|| ||

3. Tena kho pana bhikkhave samayena manussānaṃ saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Pañcavassasatikā kumārikā alampateyyā ahosi.|| ||

Tena kho pana bhikkhave,||
samayena manussānaṃ chaḷ eva ābādhā ahesuṃ:||
sītaṃ,||
uṇhaṃ,||
jigacchā,||
pipāsā,||
uccāro,||
passāvo.|| ||

So hi nāma bhikkhave,||
arako sattā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati:|| ||

"Appakaṃ brāhmaṇā,||
jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇan' ti.|| ||

Etarahi kho taṃ bhikkhave,||
sammā vadamāno vadeyya
'appakaṃ, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahu-dukkhaṃ bahupāyāsaṃ.|| ||

Mantāya boddhabbaṃ.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ.|| ||

N'atthi jātassa amaraṇan' ti.|| ||

Etarahi kho bhikkhave, yo ciraṃ jivati,||
so vassa-sataṃ appaṃ vā bhīyyo.|| ||

Vassasataṃ kho pana bhikkhave,||
jīvanto tīṇīyeva utusatāni jīvati:||
utusataṃ hemantānaṃ,||
utusataṃ gimhānaṃ,||
utusataṃ vassānaṃ.|| ||

Tīṇi kho pana bhikkhave,||
utusatāni jivanto dvādasa yeva māsasatāni jīvati:||
cattāri māsa satāni [139] hemantānaṃ,||
cattāri māsa satāni gimhānaṃ,||
cattāri māsa satāni vassānaṃ.|| ||

Dvādasaṃ kho, pana bhikkhave,||
māsasatāni jivanto catu-vīsatiṃ yeva addhamāsa satāni jīvati:||
aṭṭhaddha māsa satāni hemantānaṃ,||
aṭṭhaddha māsa satāni gimhānaṃ,||
aṭṭhaddha māsa satāni vassānaṃ.|| ||

Catuvisatiṃ kho pana bhikkhave,||
aṭṭhaddha māsa satāni jivanto chattiṃsaṃ yeva ratti sahassāni jīvati:||
dvādasa rattisahassāni hemantānaṃ,||
dvādasa rattisahassāni gimhānaṃ,||
dvādasa rattisahassāni gimhānaṃ,||
dvādasa rattisahassāni vasānaṃ.|| ||

Chattiṃsaṃ kho paṇa bhikkhave,||
ratti sahassāni jīvanto dvesattatiñ ñeva bhattasahassāni bhuñjati:||
catu-vīsati bhattasahassāni hemantānaṃ,||
catu-vīsati bhattasahassāni gimhānaṃ,||
catu-vīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya,||
saddhiṃ bhattantarāya.|| ||

Tatr'ime bhattantarāyā:||
kupito pi bhattaṃ na bhuñjati,||
dukkhito pi bhattaṃ na bhuñajati,||
vyādhito pi bhattaṃ na bhūñjati,||
uposathiko pi bhattaṃ na bhūñjati,||
alābhakena pi bhattaṃ na bhuñjati.|| ||

Iti kho bhikkhave, mayā vassa-satāyukassa manussassa āyu pi saṅkhātaṃ,||
āyu-p-pamāṇam pi saṅkhātaṃ,||
utu pi saṅkhātā,||
saṃvaccharā pi saṅkhātā,||
māsā pi saṅkhātā,||
addhamāsā pi saṅkhātā,||
ratti pi saṅkhātā,||
divā pi saṅkhātā,||
bhattā pi saṅkhātā,||
bhattantarāyā pi saṅkhātā.|| ||

4. Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave,||
rukkha-mūlāni,||
etāni suññ-ā-gārāni.|| ||

Jhāyatha bhikkhave,||
māpamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanī ti.|| ||

 


Contact:
E-mail
Copyright Statement