Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga

Sutta 72

Dutiya Vinaya-Dhara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[140]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinaya-dharo hoti.|| ||

Katamehi sattahi?|| ||

Āpattiṃ jānāti;

anāpattiṃ jānāti;

lahukaṃ āpattiṃ jānāti;

garukaṃ āpattiṃ jānāti;

ubhayānī kho panassa Pātimokkhāni vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso;

catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ||
[141] nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||

Āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinaya-dharo hotī ti.|| ||

 


Contact:
E-mail
Copyright Statement