Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 3

Paṭhama Piya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahma-cārīnaṃ appiyo ca hoti,||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||

Katamehi aṭṭhahi?|| ||

3. Idha bhikkhave, bhikkhu appiyapasaṃsī ca hoti.||
piyagarahī ca||
lābha-kāmo ca||
sakkāra-kāmo ca||
ahiriko ca||
anottapī ca||
pāpiccho ca||
micchā-diṭṭhī ca.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahma-cārīnaṃ appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||

4. Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahma-cārīnaṃ piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||

Katamehi aṭṭhahi?|| ||

[156] 5. Idha, bhikkhave, bhikkhu na appiyapasaṃsī ca hoti||
na piyagarahī ca||
na lābha-kāmo ca||
na sakkāra-kāmo ca,||
hirimā ca hoti||
ottapī ca||
appiccho ca||
sammā-diṭṭhī ca.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahma-cārīnaṃ piyo ca hoti,||
manāpo ca||
garu ca||
bhāvanīyo cā ti.|| ||

 


Contact:
E-mail
Copyright Statement